Book Title: Dashvaikalaik Nandi Uvavai
Author(s): Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 36
________________ (३५) ॥ श्री नन्दीसूत्र मूलपाठः॥ भवत्थकेवलनाणं च अपढमसमयअजोगिभवत्थकेवलनाणं च अहवा चरमसमयअजोगिभवत्थकेवलनाणं च अचरमसमयअजोगिभवत्थकेवलनाणं च, से तं अजोगिभवत्थकेवसनाणं, से तं भवत्थकेवलनाणं ॥ सू० ॥ १९॥ से किं तं सिद्धकेवलनाणं? सिद्धकेवलनाणं दुविहं पण्णत्तं, तंजहा-अणंतरसिद्धकेवलनाणं च परंपरसिद्धकेवलनाणं च ।। सू० ॥ २० ॥ से किं तं अणंतरसिद्धकेवलनाणं ? अणंतरसिद्धकेवलनाणं पन्नरस विहं पण्ण, तंजहा-तित्थसिद्धा १, अतित्थसिद्धा २, तित्थयरसिद्धा ३, अतित्थयरसिद्धा४ , सयंबुद्धसिद्धा ५, पचेयबुद्धसिद्धा ६, बुद्धबोहियसिद्धा, ७ इथिलिंगसिद्धा ८, पुरिसलिंगसिद्धा ९, नपुंसगलिंगसिद्धा १०, सलिंगसिद्धा ११, अन्नलिंगसिद्धा १२, गिहिलिंगसिद्धा १३, एगसिद्धा १४, अणेगसिद्धा १५, से गं अणंतरसिद्धकेवलनाणं ॥ सू० ॥ २१ ॥ से किं तं परंपरसिद्धकेवलनाणं? परंपरसिद्धकेवलनाणं अणेगविहं पण्णचं, तंजहा-अपढमसमयसिद्धा, दुसमयसिद्धा, तिसमयसिद्धा, चउसमयसिद्धा, जाव दससमयसिद्धा, संखिजसमयसिद्धा, असंखिज्जसमयसिद्धा, अणंतसमयसिद्धा, से चं परंपरसिद्धकेवलनाणं, से शं सिद्धकेवलनाणं ॥ तं समासओ चउविहं पण्णचं, तंजहा-दवओ, खित्तओ, कालओ, भावओ । तत्थ दवओ णं केवलनाणी सबदबाई जाणइ पासइ । खित्तओ णं केवलनाणी सवं खिचं जाणइ पासइ। कालओ णं केवलनाणी सर्व कालं जाणइ पासइ । भावओ णं केवलनाणी सव्वे भावे जाणइ पासइ । अह सव्वदव्वपरिणाम, भावविण्णत्तिकारणमणंतं । सासय मप्पडिवाइ, एगविहं केवलं नाणं ॥ ६६ ॥ सू० ॥ २२ ॥ केवलनाणेणऽत्थे. नाउं जे तत्थ पण्णवणजोगे । ते भासइ तित्थयरो, वइजोगसुयं हवइ सेसं ॥ ६७ ।। से चं केवलनाणं, से सं नोइंदियपच्चक्खं. से पञ्चक्खनाणं ।। सू० ॥ २३ ॥ से किं तं परोक्खनाणं ? परोक्खनाणं दुविहं पन्न, तंजहा--आभिणिबोहियनाणपरोक्खं च, सुयनाण परोक्खं च, जत्थ आभिणिबोहियनाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थाभिणिबोहियनाणं, दोऽवि एयाई अण्णमण्णमणुगयाइं, तहवि पुण इत्थ आयरिया नाणसं पण्णवयंति-अभिनिबुज्झइति आभिणिबोहियनाणं, सुणेइत्ति सुयं,मइपुव्वं जेण सुयं, न मई सुयपुब्विया ॥ सू० ॥ २४ ॥ अविसेंसिया मई, मइनाणं च मइअन्नाणं च । विसेसिया सम्मदिहिस्स मई मइनाणं मिच्छद्दिद्विस्स मई मइणनाणं । अविसेसियं सुयं मुयनाणं च सुयअनाणं च । विसेसियं सुयं सम्मदिद्विस्स सुयं सुयनाणं, मिच्छदिहिस्स सुयं सुयअन्नाणं ॥ सू० २५ ॥ से किं तं आभिणिबोहियनाणं ? आभिणिबोहियनाणं दुविहं पण्णत्तं, तंजहा-सुयनिस्सियं च, अम्सुयनिस्सियं च। से किं तं अस्सुयनिस्सियं ? अस्सुयनिस्सियं चउव्विहं पण्णत्तं, तंजहा-उत्पत्तिया १ वेणइया २, कम्मया ३, परिणामिया ४ । बुद्धि चउबिहा वुत्ता, पंचमा नोवलब्भइ ॥ ६८ ॥ सू० ॥ २६ ॥ पुच्चमदिट्ठमस्सुयमवेइय, तक्खपवि-- सुद्धगहियत्था । अव्वाहयफलजोगा, बुद्धि उप्पत्तिया नाम ॥ ६९ ॥ भरहसिल १ पणिय २ रुक्खे ३ खुड्ग ४ पड ५ सरड ६ काय ७ उच्चारे ८ । गय ९ घयण १० गोल ११ खंभे १२, खुड्डग १३ मग्गि १४ त्थि १५ पइ १६ पुत्ते १७ ।। ७० ॥ भरह १ सिल २ मिंढ ३ कुक्कुड ४, तिल ५ वालुय ६ हत्थि ७ अगड ८ वणसंडे ९ । पायस १० अइया ११ पत्ते १२, खाडहिला १३ पंच पिअरो य १४ ॥ ७१ ॥ महुसित्थ १८ मुद्दि १९ अंके २०, य नाणए २१ भिक्खु २२ . चेडगनिहाणे २३ सिक्खा २४ य अत्थसत्थे २५, इत्थी य महं १६ सयसहस्से २७ ॥ ७२ ॥

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50