Book Title: Dashvaikalaik Nandi Uvavai
Author(s): Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
(२०)
श्रीजैनसिद्धान्त-खाध्यायमाला.
से जाणमजाणं वा, कटु आहम्मिभं पयं । संवरे खिप्पमप्पाणं, बीअं तं न समायरे ॥ ३१ ॥ अणायारं परकम्म, नेव गृहे न निण्हवे । सुई सया वियडभावे, असंसत्ते जिइदिए ॥ ३२ ॥ अमोहं वयणं कुज्जा, आयरीअस्स महप्पणो । तं परिगिज्झ वायाए, कम्मुणा उववायए ॥ ३३ ॥ अधुवं जीविअं नच्चा, सिद्धिमग्गं विआणिआ। विणिअहिज्ज मोगेसु, आउं परिमिअमप्पणो ॥ ३४ ॥ बलं थामं च पेहाए, सद्धामारुग्ममप्पणो । खित्तं कालं च विन्नाय, तहप्पाणं निजुंजए ॥ ३५ ॥ जरा जाव न पीडेइ, वाही जाव न वड्डइ । जाविंदिआ न हायंति, ताव धम्म समायरे ॥ ३६ ॥ कोहं माणं च मायं च, लोभं च पाववढणं । वमे चत्तारि दोसे उ, इच्छंतो हिअमप्पणो ॥ ३७॥ कोहो पीइं पणासेइ, माणो विणयनासणो । माया मित्ताणि नासेइ, लोभो सबविणासणो॥ ३८ ॥ उवसमेण हणे कोहं, माणं मद्दवया जिणे। मायम ज्ञवभावेण, लोभं संतोसओ जिणे ॥ ३९ ॥
कोहो अ माणो अ अणिग्गहीआ, माया अ लोभो अ पवड्वमाणा। चत्तारि एए कसिणा कसाया, सिंचंति मूलाइ पुणब्भवस्स ॥ ॥४०॥ रायणिएसु विणयं पउंजे, धुवसीलयं सययं न हावइज्रा।
कुम्मुच अल्लीणपलीणगुत्तो, परक्कमिन्ना तवसंजम्मि ॥ ॥४१॥ निदं च न बहु मनिज्जा, सप्पहासं विवज्जए। मिहो कहाहिं न रमे, सज्झायम्मि रओसया ॥ ४२ ॥ जोगं च समणधम्मम्मि, जुजे अनलसो धुवं । जुत्तो अ समणधम्मम्मि, अटुं लहइ णणुत्तरं ।। ४३ ॥ इहलोगपारत्तहिअं, जेणं गच्छइ सुग्गई । बहुस्सुअं पज्जुवासिज्जा, पुच्छिज्जत्थविणिच्छअं ॥ ४४ ॥ हत्थं पायं च कायं च, पणिहाय जिइदिए । अल्लीणगुत्तो निसिए, सगासे गुरुणो मुणी ॥ ४५ ॥ न पक्खओ न पुरो, नेव किच्चाण पिट्ठओ। न य ऊरं समासिज्ज, चिट्ठिज्जा गुरुणंतिए ॥ ४६ ।। अपुच्छिओ न भासिज्जा, भासमाणस्स अंबरा। पिट्टिमंसं न खाइज्जा, मायामोसं विवज्जए ॥ ४७ ॥
अप्पत्ति जेण सिआ, आसु कुप्पिज्ज वा परो । सव्वसो तं न भासिज्जा, भासं अहिअगामिणिं ॥
॥४८॥ दिटुं मिअं असंदिद्ध, पडिपुग्नं विअं जिअं । अयंपिरमणुविग्गं, भासं निसिर अत्तवं ॥ ४९ ॥ आयारपन्नत्तिधरं, दिट्ठिवायमहिज्जगं । वायविक्खलि नच्चा, न तं उवहसे मुणी ॥ ५० ॥ नक्खत्तं मुमिणं जोग, निमित्तं मंतभेसजं । गिहिणो तं न आइक्खे, भूआहिगरणं पयं ।। ५१ ॥ अन्नद्रं पगडं लयणं, भइज्जा सयणासणं । उच्चारभूमिसंपन्न, इत्थीपसु विवज्जिअं ॥ ५२ ।। विवित्ता अभवे सिज्जा, नारीणं न लवे कहं । गिहिसंथवं न कुज्जा, कुज्जा साहूहि संथवं ॥ ५३ ॥ जहा कुक्कुडपोअस्स, निचं कुललओ भयं । एवं खु बंभयारिस्स, इत्थीविग्गहओ भयं ॥ ५४ ।। चित्तभित्तिं न निज्झाए, नारिं वा सअलंकि। भक्खरं पिव दट्टणं, दिद्धिं पडिससमाहरे ॥ ५५ ।। हत्थपायपडिच्छिन्नं, कन्ननासविगप्पि। अवि वासमयं नारिं, बंभयारि विवज्जए ॥ ५६ ।। विभूसा इत्थिसंसग्गी, पणीअं रसभोअणं । नरस्सत्तगवेसिस्स, विस तालउडं जहा ॥ ५७ ॥ अंगपञ्चंगसंठाणं, चारुल्लविअप्पेहि। इत्थीणं तं न गिज्झाए, कामरागविवड्डणं ॥ ५८ ॥ विसएसु मणुण्णेसु, पेमं नाभिनिवेसए । अणिचं तेसि विण्णाय, परिणाम पुग्गलाण उ ॥ ५९॥

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50