Book Title: Dashvaikalaik Nandi Uvavai
Author(s): Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 24
________________ श्रीदसवैकालिकसूत्र - नवमाध्ययनम् (२३) १७ ॥ ॥ १८ ॥ ॥ १९ ॥ ॥ २० ॥ २१ ॥ नीअं सिज्जं गईं ठाणं, नीअं च आसणाणि अ । नीअं च पाए वंदिज्जा, नीअं कुज्जा अ अंजलिं ॥ संघट्टत्ता कारणं, तहा उवहिणामवि । खमेह अवराहं मे, वइज्ज न पुणु त्ति अ दुग्गओ वा पओएणं, चोइओ वहह रहं । एवं दुबुद्धि किचाणं, वुत्तो बुत्तो पकुवइ आलवंते लवंते वा, न निसिज्जाए पडिस्सुणे । मुत्तूण आसणं धीरो, सुस्स्साए पडिस्सणे कालं छंदोवयारं च, पडिले हित्ताण देउहिं । तेण तेण उवाएण, तं तं संपडिवायए ॥ विवति अविणीअस, संपत्ती विणिअस्स य । जस्सेयं दुहओ नायं, सिक्खं से अभिगच्छइ ॥ जे आवि चंडे मइहड्डिगारवे, पिभुणे नरे साहसडीणपेसणे । अदिट्ठधम्मे विणए अकोविए, असंविभागी न हु तस्स मुक्खो || निदेसवित्ती पुण जे गुरूणं, सुअत्थधम्मा विणयम्मि कोविआ । तरितु ते ओधमिणं दुरुत्तरं खवित्त कम्मं गइमुत्तमं गया || त्ति बेमि इअ विणयसमाहिणामज्झयणे बीओ उद्देसो समत्तो ॥ २२ ॥ ॥ २४ ॥ आयरिअ(अ) अग्गिमिवाहिअग्गी, सुस्सुसमाणो पडिजागरिजा । आलोइअ इंगिअमेव नच्चा, जो छंदमाराहयई स पुज्जो ॥ १ ॥ आयारमट्ठा विणयं पउंजे, सुस्सुसमाणो परिगिज्झ वकुं । जो अभिकखमाणो, गुरुं च नासायइ जे स पुज्जो ॥ २ ॥ रायणि विजयं पउंजे. डहरा वि अ जे परिआयजिट्ठा । नीअतणे वट्टइ सच्चवई, ओवायवं वक्ककरे स पुजो ॥ ३ ॥ अन्नाउछ चरई विसुद्धं, जवणट्टया समुआणं च निचं । अलधुअं नो परिदेव इज्जा, लधुं न विकत्थई स पुज्जो ॥ ४ ॥ संथारसिज्जासणभत्तपाणे, अपिच्छया अइलाभे वि संते । जो एवमप्पाणभितीसइज्जा, संतोसपाहन्नरए स पुज्जो ॥ ५ ॥ सक्का सहेउं आसाइ कंटया, अओमया उच्छहया नरेणं । अणासए जो उ सहिज्ज कंटए, वईमए कन्नसरे स मुहुत्तदुक्खा उहवंति कंटया, अओमया ते वि तओ उद्धरा । चाया दुरुत्ताणि दुरुद्धराणि, वेराणुबंधीणि मयुब्भयाणि ॥ ७ ॥ समावयंता वयणाभिघाया, कन्नंगया दुम्मणिअं जाणंति । धम्मु ति किच्चा परमग्गसूरे, जिह दिए जो सहई स पुजो ॥ ८ ॥ अवण्णवायं च परम्मुहस्स, पच्चक्खओ पडिणीअ च भासं । ओहारणि अप्पअकारण च, भासं न भासिज्ज सया स पुज्जो ॥ ९ ॥ अलोलए अक्कुए अमाई, अपिसुणे आणि अदीणवित्ती । नो भवन व अभाविअप्पा, अकोउहल्ले अ सया स पुजो ॥ १० ॥ पुज्जो ॥ ६ ॥ ॥ २३ ॥

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50