Book Title: Dashvaikalaik Nandi Uvavai
Author(s): Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 11
________________ (१०) श्रीजैनसिद्धान्त-खाध्यायमाला. ओगाहइत्ता चलइत्ता, आहारे पाणभोअणं । दिति पडियाइक्खे, न मे कप्पइ तारिसं ॥ ३१ ॥ पुरेकम्मेण हत्थेण, दव्वीए भायणेण वा । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ ३२ ॥ एवं उदउल्ले ससिणिद्धे, ससरक्खे मट्टिआओसे । हरिआले हिंगुलए, मणोसिला अंजणे लोणे ॥ ३३ ॥ गेरुअवनिअसेढिअ, सोरडिअपिट्ठकुक्कुसकए अ । उक्किट्ठमसंसट्टे, संसढे चेव बोद्धब्वे ॥ ३४ ॥ असंसडेण हत्थेण, दव्वीए भायणेण वा । दिजमाणं न इच्छिज्जा, पच्छाकम्मं जहिं भवे ॥ ३५ ॥ संसद्वेण य हत्थेण, दब्बीए भायणेण वा । दिजमाणं पडिच्छिज्जा, जं तत्थेसणियं भवे ॥ ३६ ॥ दुहं तु भुंजमाणाणं, एगो तत्थ निमंतए । दिन्जमाणं न इच्छिज्जा, छंदं से पडिलेहए ॥ ३७ ।। दुण्डं भुंजमाणाणं, दो वि तत्थ निमंतए । दिज्जमाणं पडिच्छिन्ना, जं तत्थेसणियं भवे ॥ ३८ ॥ गुम्विणीए उवण्णत्थं, विविहं पाणभोअणं । भुंजमाणं विवज्जिज्जा, भुत्तसेसं पडिच्छए ॥ ३९ ॥ सिआ य समणट्ठाए, गुन्बिणी कालमासिणी । उद्विआ वा निसीइजा, निसन्ना वा पुणुहुए ॥ ४० ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पि। दिति पडिआइक्खे, न मे कप्पइ तारिसं ।। ४१ ।। थणगं पिज्जमाणी, दारगं वा कुमारिअं । तं निक्खिवित्तु रोअंतं, आहारे पाणभोयणं ॥ ४२ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पियं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ ४३ ॥ जं भवे भत्तपाणं तु, कप्पकप्पम्मि संकियं । दिति पडिआइक्खे, न मे कप्पइ तारिसं ॥ ४४ ॥ दगवारेण पिहि, नीसाए पीढएण वा । लोढेण वा विलेवेण, सिलेसेण वा केणइ ॥ ४५ ॥ तं च उभिदिआ दिज्जा, समणट्ठा एव दावए । दिति पडिआइक्खे, न मे कप्पइ तारिसं ॥ ४६ ।। असणं पाणगं वावि, खाइमं साइमं तहा। जं जाणिज्जा सुणिज्ज वा, दाणट्ठा पगडं इमं ॥ ४७ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिरं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ ४८ ॥ असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज्जा सुणिज्जा वा, पुण्णट्ठा पगडं इमं ॥ ४९ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिरं । दिति पडिआइक्खे, न मे कप्पइ तारिसं ॥ ५० ॥ असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज्जा सुणिजा वा, वणिमट्ठा पगडं इमं ॥५१॥ तं भवे भत्तपाणं तु. संजयाण अप्पिरं । दिति पडिआइक्खे, न मे कप्पइ तारिसं ॥ ५२ ।। असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज्ज सुणिज्जा वा, समणट्ठा पगडं इमं ॥ ५३ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पि । दिति पडिआइक्खे, न मे कप्पइ तारिसं ॥ ५४॥ उद्देसियं कीयगडं, पूइकम्मं च आहडं । अज्झोअरपामिचं, मीसजायं विवज्जए ॥ ५५ ॥ उग्गमं से अ पुच्छिन्ना, कस्सट्टाकेण वा कडं । सुच्चा निस्संकियं सुद्धं, पडिगाहिज संजए ॥५६॥ असणं पाणगं वावि, खाइमं साइमं तहा। पुप्फेसु हुज उम्मीस, बीएमु हरिएसु वा ॥ ५७ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पि। दितिनं पडिआइक्खे, न मे कप्पइ तारिसं ॥ ५८॥ असणं पाणगं वावि, खाइमं साइमं तहा । उदगम्मि हुन्ज निक्खित्तं, उत्तिंगपणगेसु वा ।। ५९ ।। तं भवे भत्तपाणं तु, संजयाण अकप्पिअं। दितिअं पडिआइक्खे, नमे कप्पइ तारिसं ॥ ६०॥ असणं पाणगं वावि, खाइमं साइमं तहा। उम्मि (अगणिग्मि) होज निक्खित्तं, तं च संघट्टिा दए ॥ ॥६१ ॥

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50