Book Title: Dashvaikalaik Nandi Uvavai
Author(s): Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 14
________________ श्रीदसवैकालिका-पचमाभ्ययनम् तरुणि वा छिवार्डि, आमिश्र भजियं सयं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं २०॥ तहा कोलमणुस्सिन्न, वेलुअं कासवनालिअं। तिलपप्पडगं नीम, आमगं परिवजए ॥ २१ ॥ तहेव चाउलं पिटुं, विअडं तत्तनिव्वुडं । तिलपिट्ठपूइपिन्नागं, आमगं परिवजए ॥ २२ ॥ कविट्ठ माउलिंग च, मूलगे मूलगतिअं, आम असत्थपरिणयं मणसा वि न पत्थए ॥ २३ ॥ तहेव फलमणि, बीचमथूणि जाणिआ । विहेलगं पियालं च, आमगं परिसज्जए ॥ २४ ॥ समुआणं चरे मिक्खू, कुलमुच्चावयं सया । नीयं कुलमइक्कम्म, ऊसढं नाभिधारए ॥ २५ ॥ अदीणो वित्तिमें सिजा, न विसीएज पंडिए । अमुणम्मि भोअणम्मि, मायण्णे एमणारए ।। २६ ।। बहुं परघरे अत्थि. विविहं खाइमसाइमं । न तत्थ पंडिओ कुप्पे. इच्छा दिज परो नवा ॥ २७ ॥ सयणासणवत्थं वा, भत्तं पाणं च संजए। अदितस्स न कुप्पिज्जा, पच्चक्खे वि अदीसओ॥ २८॥ इत्थिरं पुरिसं वावि, डहर वा महल्लगं । वंदमाणं न जाइजा, नो अणं फरुसं वए ॥ २९॥ जे न वंदे न से कुप्पे, बंदिओ न समुक्कसे । एवमन्नेसमाणसं, सामण्णमणुचिट्ठइ ॥ ३० ॥ सिआ एगइओ लधुं, लोभेण विणिगृहइ । मामेयं दाइयं संतं, दट्टण सयमायए ॥ ३१ ॥ अत्तट्ठा गुरुओ लुद्धो, बहु पावं पकुवइ । दुत्तोसओ अ से (सो) होइ,निवाणं च न गच्छइ ॥३२॥ सिआ एगइओ लथु, विविहं पाणभोअणं । भदगं भद्दगं भुच्चा, विवन्नं विरसमाहरे ॥ ३३ ॥ जाणंतु ता इमे समणा, आययट्ठी अयं मुणी। संतुट्ठो सेवए पतं, लूहवित्ती सुतोसओ ॥ ३४ ॥ पूयणट्ठा जसोकामी, माणसमाणकामए । बहुं पसवई पावं, मायासलं च कुवइ ।। ३५ ॥ सुरं वा मेरगं वावि, अन्नं वा मजगं रसं । ससक्खं न पिवे भिक्खू. जसं सारक्खमप्पणो ॥ ३६ ॥ पियए एगओ तेणो, न मे कोई विआणइ । तस्स पस्सह दोसाई, नियडिं च सुणेह मे ॥ ३७ ।। वडई सुंडिआ तस्स, मायामोसं च भिक्खूणो । अयसो अनिवाणं, सययं च असाहुआ ॥ ३८ ॥ निच्चुश्विग्गो जहा तेणो, अत्तकम्मेहिं दुम्मई। तारिसो मरणंते वि. न आराहेइ संवरं ॥ ३९ ॥ आयरिए नाराहेइ, समणे आवी तारिसो। गिहत्था वि णं गरिहंति, जेण जाणंति तारिसं ॥ ४० ॥ एवं तु अभुप्पेही, गुणाणं च विवजए। तारिसो मरणंते वि, ण आराहेइ संवरं ॥ ४१ ।। तवं कुवइ मेहावी, पणीअं वजए रसं । मन्जप्पमायविरओ, तबस्सी अइउक्कसो ॥ ४२ ॥ तस्स पस्सह कल्लाणं. अणेगसाहुपूड । विउलं अत्थसंजुत्तं, कित्तइस्से सुणेह मे ॥ ४३ ।। एवं तु गुणप्पेही, अगुणाणं च विवज्जए (ओ)। तारिसो मरणते वि, आराहेइ संवरं ॥ ४४ ॥ आयरिए आराहेइ, समणे आवि तारिसो। गिहत्था वि णं पूयंति, जेम जाणंति तारिसं ।। ४५॥ तवतेणे वयतेणे, रुवतेणे, अ जे नरे। आयारभावतेणे अ, दुबइ देवकिविसं ॥ ४६ ॥ लघृण वि देवत्तं, उववन्नो देवकिविसे । तत्थावि से न याणाइ. किं मे किच्चा इमं फलं ॥ ४७ ॥ तत्तो वि से चइत्ताणं, लब्भइ एलमूअगं । नरगं तिरिक्खजोणिं वा, बोही जत्थ सुदुल्लहा ।। ४८ ॥ एरं च दोसं दठ्ठणं, नायपुत्तेण भासि । अणुमायं पि मेहावी, मायामोसं विवज्जए ॥ ४९ ॥ सिक्खिऊण मिक्खेसणसोहि, संजयाण बुद्धाण सगासे । तत्थ भिक्खू सुप्पणिहिदिए, तिव्वलज्जगुणवं विहरिजासि ॥५०॥ त्ति बेमि॥इअ पिंडेसणाए बीओ उद्देसो॥ पंचमज्झयणं समत्तं ॥

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50