Book Title: Danadikulak Vrutti
Author(s): Devendrasuri, Labhkushal Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 312
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- लशिविकायामारुह्योपवने समागत्य पंचमुष्टिलोचं कृत्वा पौषकृष्णकादशीतियौ सामायिकोचारं कृ. तवान्. तदैव प्रनोर्मनःपर्यवज्ञानं समुत्पन्नं. इंद्रादयः सर्वेऽपि सुरगणाः प्रचं वंदित्वा नंदीश्वरे चाष्टा हिकामहोत्सवं कृत्वा जग्मुः, द्वितीय दिवसे प्रभुः कोपटाभिधग्रामे धन्नाभिधगृहस्थगृहे दोरान्नेनाष्ट३०७ मपारणं कृतवान्. तत्र च पंच दिव्यानि प्रकटितानि. नतरुयशीतिदिवसानि यावत्प्रनुश्मस्थत्वेन विहृत्य वाणारस्यां नगर्या बहिरुद्याने तापसाश्रमे वटवृदतले कायोत्सर्गेण स्थितः, अथ स कमठो मेघमाली पूर्व नववैरप्रेरितः प्रभोः परीषहं कर्तुमागतस्तत्राने कविकरालगजव्याघवेतालादिरूपाणि विधाय स प्रलं नापयामास. परं तैः स्वामिनमकुब्धं विज्ञाय स घोरांधकारनिकरैकनिधितुटयैर्महामे घेरंबरमागदयामास, तदा ब्रह्मांमोदरविदारणैकददाणि बधिरीकृतनिखिलजगज्जननिकरकर्णानि निःसत्वीजयप्रणष्टपंचाननगएपरिपूरितगिरिकंदराणि घोरघनगर्जितानि दिग्गजानपि त्रासयामासुः. तम्तिो निजनिरंतरफात्कारैर्घोरतमतमोव्याप्तगिरिंगहरगतानपि घूकान दिनकरोदयज्रमं कारयामासुः, धृतमुशलरूपाविजिन्नपतज्जलधारान्निर्मेघा वर्षयामासुः, कटपांतकालोबलितमुक्तमर्यादो यादोनाय | श्व कल्लोल्लोल्ललितं जलपूरं प्रभो सायं यावदागतं, तत्दाणमेव कृतापराधजनहृदयमिव धरणेंद्रासनं For Private and Personal Use Only

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370