Book Title: Danadikulak Vrutti
Author(s): Devendrasuri, Labhkushal Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 337
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वत्ति दाना- | सावेकाकी नगराबहिनिःसृतः. तदा कौमुदीमहोत्सवानंतरं लोकैरेकत्र स्थाने मुक्त इंद्रस्तंभस्तेन दृष्टस्तं च दृष्ट्वा तेन चिंतितमहो कौमुदीमहोत्सर्व जनगणैर्वेष्टितोऽयमिंदस्तंभः शृंगारितोऽतीवशो जायुक्तो बनव. अधुना त्वेका किस्थितस्यास्योपरि काका थपि विष्टां कुर्वति, यतो ममापि गबम३३३ ध्यस्थितितः श्रेय इति विचिंत्य स पश्चादलित्वोपाश्रये समागतो मनसैव च स्वातिचारस्यालोचना तेन गृहिता. शुद्धं चारित्रं प्रपाब्य प्रांतेऽनशनं विधाय स देवलोके गतस्ततश्युतोऽसावानीरकुले समुत्पन्नः क्रमेण च यौवनं संप्राप्तः पित्रा कन्ययैकया सह परिणायितः, क्रमेण च तस्यैका पुत्री जाता, सा यौवनं प्राप्यातीवरूपलावण्योपेता बन्व. अयैकदा स सान्नीरो घृतनाजनानि शकटे संस्थाप्य तां निजपुत्री च सारथीकृत्य घृतविक्रयाय नगरंपति चलितः, साथै केचिदन्येऽप्यामीरा घृतभाजनभृतानि निजनिजशकटानि समादाय नगरंप्रति प्रस्थिताः, पथि ते यौवनोन्मत्ता बाजी रास्तां महारूपवतीमानीरपुत्रीं चपलग्निर्विलोकयामासुस्ततस्तेषां व्यग्रचेतसां शकटान्यपि तत्स्प. ईयेवोन्मार्गगामीनि वः, पतितानि चावटमध्ये जमानि च तेषां मनोनिः साई घृतनाजनानि. | तद् दृष्ट्वा तस्यानीरस्य मनसि वैराग्यजावः समुहस्तितस्ततोऽसौ क्रमेण नगरे समागत्य घृतवि. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370