Book Title: Danadikulak Vrutti
Author(s): Devendrasuri, Labhkushal Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 367
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- | शृणुत ? मोदसुखस्य बीज तो जीवानां स सुखावहः सुखदाता भाव एव ज्ञेयः ॥ २० ॥ श्रथ चवृत्ति तुर्धर्माणां फलमाह ॥ ___गाथा-श्यदानसीलतवभाव –णान जो कुण सत्तिनत्तिपरो ॥ देविंदविंदमहिछ । थशरा सो लहर सिधिसुहं ॥ २१ ॥ व्याख्या-यों भव्यप्राणी श्वं पूर्वोक्तप्रकारेण दानशीलतपोनावनारूपं चतुर्धा धर्म शक्त्या च शत्या तत्परः सन् करोति स जीवो देवेंद्र दैः शक्रसमुहैमहितं पूजितमेवंविधं सिधिसुहं मोदासुखमचिरात्स्तोककालमध्ये एव लानते. अस्यां गाथायां — देवेंद्र' इति पदेन ग्रंथकर्तृभिर्महात्मन्निः श्रीमद्देवेंद्रसूरिनिरनौछत्यसूचकं निजनाम सूचितं ॥ २१ ॥ ___ गाथा-नावेण जुवणनाहं । जावेण हुंति देवलोगान ॥ नावेण सिधिसुखं । पावंति सवसंपत्तिं ॥ २५ ॥ व्याख्या-भावेन जीवः स्वर्गमर्त्यपातालात्मकत्रिवनस्याधिपत्यं प्राप्नोति, च पु न वेन देवलोका अपि प्राणिनां सुलभा जवंति, पुनर्भावेनैव प्राणिनः सर्वसंपत्तियुतं जन्ममरणादिरहितं सिघिसुखं मोदासुखं प्राप्नुवंतीति. इति श्रीतपागबेशनट्टारकश्रीविजयरत्नसूरीश्वरराज्ये पं. मितश्रीभोजकुशलगणिशिष्यपंडितश्रीवृद्धिकुशलगणिशिष्येण पंमितलाजकुशलगणिना विरचिता For Private and Personal Use Only

Loading...

Page Navigation
1 ... 365 366 367 368 369 370