Book Title: Danadikulak Vrutti
Author(s): Devendrasuri, Labhkushal Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- विष्यामो वा विराधका नविष्यामः? प्रतुणोक्तं त्वां विहाय सर्वेऽप्याराधका जविष्यंति, तदा तेनोक्तं |
यदि सर्वेऽप्याराधका भविष्यंति, तर्हि मम न कोऽपि विशेषः, अहं च भवांतरे मोदं गमिष्यामी. था त्युक्त्वा नगवंतं च नमस्कृत्य स निजपरिवारयुतस्ततः प्रस्थितः, क्रमेण च कुंजकारनगरसमीपे स. ३४४ मागतः, एवं तं तत्र समागत विज्ञाय दुष्टपालकपुरोहितेन चिंतितमद्य मम वैरिणः स्कंदककुमा
रस्य वैरफलं दर्शयिष्यामीति विचिंत्य तेनाधमेनोपाश्रयमध्ये नुम्यतः प्रजन्नतया शस्त्राणि दिप्तानि. ततः प्रनाते गुरवस्तत्र समागतास्तदा हृष्टो राजा राज्ञीयुतो गुरुं वंदितुं ययौ. गुरोरमृतधारातुव्यां देशनां श्रुत्वानंदितो राजा स्वगृहे समागत्य तस्य गुणान वर्णयामास. तदा महारेण पालकेन कथितं हे स्वामिन्नस्य स्वरूपं यूयं न जानीथ, मया सर्वमपि तच्चेष्टितं ज्ञातमस्ति. तत् श्रुत्वा संत्रांते. न.राझोक्तं त्वया तेषां किं स्वरूपं झातमस्ति ? तेनोक्तं स्वामिन्नयं यौवने खगधारातीवव्रतपालना. खिन्नस्तव राज्यं गृहितुमत समागतोऽस्ति. तेन सहैते पंचशतशिष्या थपि महासुभटाः संति, स
च त्वां विश्वास्य मारयिष्यति, तदा राझोक्तं तेषां पार्श्व धर्मोपकरणानि विहायान्यत किमपि शस्त्रा. | दिकं नास्ति. तदा पुरोहितेनोक्तं यदि मम वचसि विश्वासो न तर्हि यत्र स्थानके ते पाखंडिनः
For Private and Personal Use Only

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370