Book Title: Danadikulak Vrutti
Author(s): Devendrasuri, Labhkushal Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 358
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वृत्ति दाना | तस्य दर्दुरांकदेवस्य सकलं स्वरूपं निवेद्योक्तमयं हि देवस्तवेंद्र प्रशंसित सम्यक्त्वपरीक्षार्थमत्रागतोऽत, किं च स कुष्ट्यपि नात्, तथैव तेन मम शरीरमपि चंदनादिना लिप्तमासीत्, तत्कृतदेवमायात एव त्वयैवं दृष्टं. पुनर्माप्रति तेन यन्प्रियस्वेति कथितं तन्मे मोक्षापेक्षया कथितं त्वांप्रति ३५४ जीवेति तव विष्यन्नरकदुःखापेक्षया कथितं. पनयकुमारं प्रति म्रियस्व वा जीवेति यत्कथितं तदत्रानयकुमारो बहुलोकोपकारान् करोति, मृतश्चासौ पंचमेऽनुत्तरविमाने गमिष्यतीत्यपेक्षया कथितं. कालकक रिकंप्रति यत्तेन मा म्रियस्व मा च जीवेति यदुक्तं तदवस्थोऽयं बहुजीवहिंसां करोति मृ तश्चासौ दुर्गतिं यास्यतीत्यपेक्षया कथितं तत् श्रुत्वा विषणेन श्रेणिकेनोक्तं हे स्वामिन् मम जवा स्वामिनस्तर्हि मे दुर्गतिगमनं कथं ? जगवतोक्तं हे राजन् त्वया सम्यक्त्वोपार्जनादवगेव न. रकायुर्वमस्ति तदा पुनर्नृपेणोक्तं हे स्वामिन मम तद्दुर्गतिनिवारणं कथं भवेत ? प्रणोक्तं य दिवं कपिलादास्या हस्तेन दानं दापयेस्तथैव कालकसुकरिकं जीवहिंसातः संरक्षायेस्तदैव ते नरकगत्युन्नेदो भवेत. तत् श्रुत्वा श्रेणिकः प्रभुं वंदित्वा गृहप्रति समागत्य कपिलाये कथयामास है कपिले त्वं दानं देहि ? तयोक्तं हे राजन् ! मरणं श्रेयः परमहं दानं नैव दास्यामि राज्ञाने के न For Private and Personal Use Only

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370