Book Title: Danadikulak Vrutti
Author(s): Devendrasuri, Labhkushal Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 362
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वृत्ति दाना | मुखे हस्तं दत्वा हसंत्यः संत्यश्चिंतयामासुर्यद्राज्ञा शीलं पालितमस्ति तत्तु सर्वे वयं जानीम ि विचित्य कौतुकार्थिन्यस्ताः सर्वा स्थस्थिताः पुनर्देवृवंदनार्थ चलिताः, नदीतटे गत्वा ता निस्तथैवोक्तं, तत्कालमेव नदीप्रवाहः पृथग्भूतस्तदा रथसहिताः सपरिवारास्ताः परतटे प्राप्ताः, तत्क्षणमेव ३पुनर्नवाहस्तथैव वहितुं लमः, विस्मिताजी राज्ञीनिरुपवने गत्वा देवमुनिर्वदितः श्रुतश्च तस्य धर्मोपदेशः, ततस्ताभिस्तव स्वनोजनकृते मनोहररसवती निष्पादिता प्रतिलाजितश्च भक्त्याहारादिना स मुनिः, ततः संध्यायां गृहगमनोत्सुकास्ताः परस्परं वार्त्तयितुं खमा यदथ वयं किं पश्चाद्दलमानास्तदेव वाक्यं कथयिष्यामः किं वान्यत् ? तदा गुरुणोक्तं जो महानुजावा यूयं किं जल्पथ ? ततस्तानिः सर्वा वार्त्ता मुनेरग्रे कथितास्तदा मुनिनोक्तमथ युष्मानिर्नदीतटे गत्वैवं वक्तव्यं यदस्मदेवा दीक्षाग्रहणदिनादारन्य वेदनाहारिणैव स्थितं भवेत्तर्हि हे नदी देवि यस्माकं मार्ग देहीति. तत श्रुत्वा पुनर्विस्मिताचिस्ता निश्चितितमिदमपि कथं घटते ? यस्मानिरयैव प्रत्यक्षं तस्मै माहारो दत्तोऽस्तीति चिंतयंत्यस्ता विस्मिताः सत्यः पुनर्नदीसमीपे समागत्य तथैव कथयामासुस्तदा पूर्ववदेव नदी द्विधा जाता. प्राप्ताश्च सर्वा व्यपि सस्याः परिवारयुता निजगृहे. ययातीव विस्मिता निस्ताभि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370