Book Title: Danadikulak Vrutti
Author(s): Devendrasuri, Labhkushal Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दानाः | नर्वे पृष्टं हे स्वामिन् कथं यूयं ब्रह्मचारिणः कथं च देवमुनिर्निराहारः ? तदा पेनोक्तं यूयं मुग्धा
धर्मतत्वं न जानीथ, यदा व्रात्रा दीदा गृहीता तदादितोऽहं चारित्रमनोरथस्यस्थित एव गमनाग
मनादिसकल क्रियां करोमि, राज्ययोग्यपुत्रप्रसवावधिमेवाहं केवलं लूदपरिणामेनैव गृहस्थोऽस्मि, ३९ए अतोऽहं युष्मानि वयति यः. यथा-परपुंसि रता नारी । भर्तारमनुगबति ॥ तथा तत्वरतो यो
गी। संसारमनुवर्तते ॥ १ ॥ किंच यश्चारित्रस्थितो निवद्याहारं करोति स केवलं धर्मसाधनदेहः मानधारणाय न तु रूपकांतिपुष्टिहेतवे. 'निवज्जाहाराणं । साहूणं निच्चमेव नववासो ॥' इति वचनानिवद्याहारकर्तारः साधवः सदैव निराहारा ज्ञेयाः. तत् श्रुत्वा हृष्टानी राझीनिनोक्तं सर्व तथेति प्रतिपन्नं. अथ कालांतरे पुत्रप्रसवानंतरं यौवनोपेताय तस्मै च राज्यं दत्वा सूरराजा दीदा गृहीतवान, जातश्च गीतार्थः, कालांतरे तौ दावपि जातरौ केवलज्ञानमासाद्य मोक्षे गतो. ॥ इति श्रीभावकुलके सोमराजर्षिकथा ॥
गाथा-सिरिचंडरुदगुरुणा । तामिऊतोवि दंमघाएणं ॥ तत्कालं तस्सीसो । सुहलेसो केवली जान ॥ १७ ।। व्याख्या-श्रीचंडरुजाचार्यगुरूणा दंडघातेन ताड्यमानोऽपि तस्य शिष्यस्त
For Private and Personal Use Only

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370