Book Title: Danadikulak Vrutti
Author(s): Devendrasuri, Labhkushal Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 357
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना | न कृतस्तेनैवाहं नूनं तिर्यग्नवे समागतोऽस्मि, थतोऽद्यैव श्रीवीरपत्नु वदिष्यामीति विमृश्य स । प्रभुवंदनमनोरथयुतो वाप्या बहिर्निर्गत्य समवसरणे गमनोत्सुकः पथि गति. इतः श्रेणिकराजा पि प्रभुवंदनाय निजपरिवारयुतः समायाति, तदा नृपाश्वपादतले समागतोऽसौ दर्दुरो मृत्वा शुभ ३५३ नावनया प्रथमदेवलोके दर्दुरांकनामा देवो जातस्तत्रेण सभायां श्रेणिकसम्यक्त्वप्रशंसा कृता, त. त्परीक्षार्थ स दर्दुरांकदेवोऽवधिना प्रभुं राजगृहोद्याने समवसृतं विज्ञाय इतं तत्रागत्य प्रभुं च वं. दित्वा प्रजोः शरीरं चंदनादिव्येण विलेपयति. श्रेणिकस्तु देवमायातस्तं कुष्टिनं कुष्टरसः प्रनुशरीरं च विलेपयंतं पश्यति. तदा क्रुझेन श्रेणिकेन तस्य ग्रहणार्थ निजसेवकानां संझा कृता. तः प्रणा नित्कृतं तदा तेन देवेनोक्तं त्वं म्रियस्व ? तदैव श्रेणिकेन छित्कृतं तदा तेनोक्तं त्वं चिरं जीव ? अनयकुमारस्य बित्कृत्यनंतरं तेनोक्तं म्रियस्व वा जीव ? ततो यदा कालकसूकरिकेण निकृतं तदा तेनोक्तं वं मा म्रियस्व मा च जीव ? अथ नगवतो मरणकथनेन श्रेणिकस्तस्योपर्यत्यं तं कुपितः, श्तो देशनांते स यावदुवितस्तावत् श्रेणिककृतसंझातस्तलारदास्तं गृहीतुं समायाताः, श्तोऽसौ गगनमार्गे समुत्पतितस्तदा विस्मितेन श्रेणिकेनोक्तं हे नगवन् किमेतदाश्चर्य ? नगवता For Private and Personal Use Only

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370