Book Title: Danadikulak Vrutti
Author(s): Devendrasuri, Labhkushal Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना - गतरोग बढ़व ? तेनोक्तं देवाराधनेन मे रोगो गतः, ततस्तेन गृहमागत्य पुत्रादिन्यः प्रोक्तं किं वृत्ति दृष्टं युष्मानिर्ममावाफलं ? पुत्रैरुक्तं हे तात कुटुंबिनामुपरि युष्माजिः कथं विश्वासघातः कृतः ? एवं पुत्रपौरादिभिर्निंदितोऽसौ नगरप्रतोयां समागतः इतस्तत्र श्रीमहावीरप्रभुः समवसृतस्तदा हा ३५२ पालेनोक्तं हे सेमुक त्वमत्र मम स्थाने कृणं तिष्ट ? यहं श्री वीरप्रभुं वंदित्वा द्रुतमेवागामीत्युत्वा स गतः, पथ कुत्तृषातुरेण सेमुकद्विजेन तत्र समीपवर्त्ति दुर्गादेवीस्थाने लोकैद कितानि व प्रमुख व्याणि भक्षितानि, ग्रीष्ममध्याह्नकालयोगेन च स भृशं तृषातुरो जातो मनसि च वापी - कूपतडागादीनि ध्यायति, परं प्रतोलीं निर्जनां मुक्त्वा स कुत्रापि गंतुं समर्थो नो नवति, एवं तजलध्यानपरोऽसौ मृत्वा राजगृहनगरे वापिकायां गर्जजसं झिपंचेंद्रियदस्त्वेन समुत्पन्नः अथ प्र भुरपि ततो विहरन् राजगृहे समवसृतस्तदा जलाहरणार्थमागतानां परस्परं वार्त्तालापं कुर्वतीनां पौरस्त्रीणां मुखेन्यः श्रीमहावीरजोस्तवागमनं श्रुत्वा तस्य दर्दुरस्य जातिस्मरणज्ञानं समुत्पन्नं, ततः चिंतितं तेन यद् द्वारपालो मां प्रतोब्यां मुक्त्वा यं श्रीमहावीरं वंदितुं गतोऽत् स एव जगांतूनां संसारसागरतः समुद्दरणदमः श्री वीरप्ररत्र समवसृतः संभवति, मया च यदि तस्मिन्मनुष्यभवे ध
For Private and Personal Use Only

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370