Book Title: Danadikulak Vrutti
Author(s): Devendrasuri, Labhkushal Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- | समुत्तीर्णाः संति, तां ऋमिका प्रबन्नं खानयित्वा त्वं विलोकय ? तत् श्रुत्वा विस्मितो राजा तत्का बत्ति यर्थि निजचरांस्तत्र रात्री प्रेषयामास. तैस्तत्र गत्वा ऋमिः खनिता, तन्मध्याच शस्त्राणि निष्कास्य
तै राज्ञोऽग्रे मुक्तानि. तदवसरे मुनयः सर्वेऽपि ध्यान स्थिता न किंचिदप्यवदन्. शस्त्राणि दृष्ट्वा क्रु. ३४५
छेन राझा कथितं ध्रुवमेते दुरात्मानः साधुरूपाः पिशाचाः संति. अतो हे पालक मयैते तुन्यं स मर्पिताः, यत्ते रोचते तत्तेषां कुरु ? एवंविधं राधादेशमासाद्य स दुष्टः पालको नगराबहिरेकं घापकं ममयामास, साधूश्च सर्वान गृहीत्वा तन्मध्येऽनुक्रमेण क्षेपयामास. तदा तेन स्कंदकाचार्यप्र त्युक्तं हे स्कंदक त्वया तदा सत्नासमदं यो मम मानभंगो विहितस्तस्य फलं त्वं पश्य ? तदाचार्येण तीर्थकरवचनं स्मृत्वा शिष्येन्य पाराधनां कारयितुं प्रारब्धं, ते सर्वेऽपि घाणके निंदिप्ताः समाधियुता अंतकृत्केवलित्वमासाद्य मोक्षे गताः, प्रांते शिष्यमेवं बालकुलकं यदा स घाणके क्षेप्तुं लमस्तदा मोहनीयकर्मोदयतः स्कंदकाचार्येणोक्तं प्रथमं त्वं मां निपीलय ? परं दुष्टेन पालकेन तनांगीकृतं, किंतु पुतमेव तं क्षुल्लकमुत्पाट्य स पीलयामास, तदा स कुल्लकोऽयंतकृत्केवलित्वेन सि| हिं गतः अथ क्रोधानलज्वलितेन स्कंदकाचार्येण स्वपीलनावसरे निदानं कृतं यत्पालकयुतैतद्देश
For Private and Personal Use Only

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370