Book Title: Danadikulak Vrutti
Author(s): Devendrasuri, Labhkushal Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 351
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना त्वा सप्तम नरकं गतस्ततस्तद्देशाटव्या दंडकारण्यमित्यभिधानं जातं, यत्राद्यापि तृणमात्रमपि न प्ररो पनि हति. ॥ इति श्रीनावनाकुलके स्कंदकसूरिशिष्यकथा ॥ ___गाथा-सिविघ्माणपाए । पूयंती सिंदुवारकुसुमेहिं ॥ नावणं सुरलोए । दुग्गयनारी सु ३४७ हं पत्ता ॥ १४ ॥ व्याख्या-श्रीवर्डमानचरणौ सिंदुवारकुसुमै वेन पूजयंती दुर्गतानारी सुरलोके देवोके सुखं प्राप्ता ॥ १४ ॥ तस्याः कथा चेखें-एकदा श्रीईदवाकुवंशमुक्ताफलोपमः केवलज्ञानविराजमानश्चतुर्दशसहस्रमाधुषत्रिंशत्सहस्रसाध्वीनिश्च परिवृतोऽनेकदारक दैदितपादपद्मः श्री. महावीरप्रर्विहरन सन काकंदीनगर्या समवसृतस्तदा प्रपूजार्थ पुष्पादिपूजोपकरणसहिताननेकजनांस्तत्र गबतो दृष्ट्वैकया जन्मदरिजिण्या स्त्रिया जनैकः पृष्टो यदिमे जनाः क व्रजंतीति, तदा तेन पुरुषेणोक्तं जन्मजरामरणरोगशोकदुःखदारिद्याद्यनेकविधसंसारतापोपशमनकचंदतुल्यं श्रीमहावीरप्रलं पूजयितुमेते जना व्रजति. तत् श्रुत्वाजसन्नसिछिकया तया निजमनसि चिंतितं यदह मपि श्रीवीरप्रभुं पूजयिष्यामीति विचिंत्य साऽरण्यसुलजानि सिंदुवारकुसुमानि गृहीत्वा हर्षप्रफुल्लह | दया निजजीवितं च सफलं मन्यमाना समवसरणसमीपे समागता. तदातिवृछत्वेन दीणे चायुषि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370