Book Title: Danadikulak Vrutti
Author(s): Devendrasuri, Labhkushal Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 346
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४३ दाना गाथा-पनरसयतावसाणं । गोयमनामेण दिनदिकाणं ॥ नपन्नकेवलनाणं । सुहनावाणं नमो ताणं ॥ १२ ॥ व्याख्या-कोमिन्न दिन्नसेवालप्रमुखपंचदशतापसानां श्रीगौतमस्वामिना दी. क्षितानां केवलज्ञानं समुत्पन्नं, एवं विधेन्यः शुजनावेन्यस्तेन्यो नमोऽस्तु ॥ १२ ॥ तेषां तापसानां | कथा पूर्वमुक्तैव ___गाथा-जीवस्स सरीरान । भेयं नानं समाहिपत्ताणं । नप्पाडियनाणाणं । खंदकसीसाण तेसि नमो ॥ १३ ॥ व्याख्या-जीवस्य शरीरानेदमंतरं ज्ञात्वा समाधिप्राप्तानां शुजनावनां भावयः तां सतां येषां स्कंदकाचार्यशिष्याणां केवलज्ञानं समुत्पन्नं, तेन्यः श्रीस्कंदकाचार्यशिष्येन्यो नमः ॥ १३ ॥ तेषां कथा चेचं-श्रावस्त्यां नगर्या जितशत्रुनामा राजा बनव, तस्य धारिणीराझीकुदयु. द्रवः स्कंदकनामा कुमार यासीत, पुरंदरयशानिधाना च पुत्र्यनवत्. सा पुत्री कुंनकारनगराधीश. दंमकामिनामभृपेन सह राझा परिणायिता, जाता च सा तस्य पट्टराझी. अथैकदा दंडकामिनृपस्य पालकनामा पुरोहितः स्वस्वामिकार्यार्थ श्रावस्त्यां समागतः, स च महामिथ्यात्वी जैनधर्मद्वेषी चाउजव्योऽनृत्. एकदा राजसजामध्ये धर्मगोष्टिर्जाता, तदा तेन उष्टेन पालकेन जिनधर्मनिंदा कृता, For Private and Personal Use Only

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370