Book Title: Danadikulak Vrutti
Author(s): Devendrasuri, Labhkushal Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 339
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- | नावरणीयकर्मतरुं निर्मूलीकृत्य केवलज्ञानमाप्तवान्, देवैरागत्य तस्य महोत्सवः कृतः, प्रांते च बहु| जीवान् प्रतिबोध्य स मोदमासादितवान्. ॥ इति श्रीजावकुलके मासतुसकेवलिदृष्टांतः ॥ गाथा-हडिपि समारूढा । ऋठिं दळूण नसभसामिस्स ॥ तकण सुहमाणेणं । मरुदेवी ३३५ | भगवई सिहा ॥ १० ॥ व्याख्या-हस्तिस्कंधोपरि समारूढा सती श्रीऋषनदेवप्रनोः समृधि दृ. ष्ट्वा तत्दणं शुनध्यानेन श्रीमरुदेवा जगवती सिकौ गता. ॥ १०॥ ____गाया-पमिजागरमाणीए । जंघावलहीणमनियापुत्तं ॥ संपत्तकेवलाए । नमो नमो पुष्फचूलाए ॥ ११ ॥ व्याख्या-जंघाबलहीन चरणवलरहितमेवंविधं श्रीयन्निकापुत्राचार्यप्रति प्रतिजागरमाणायै वैयावृत्त्य करणतत्परायै ततश्च संप्राप्तकेवलायै एवं विधपुष्पचूलासाध्व्यै नमो नमः ॥११॥ तत्कथा चेञ्-उत्तरमथुरादक्षिणमथुराख्ये हे नगर्यो स्तः, तत्रोत्तरमथुरावास्तव्यो देवदत्तनामैको वणिक् व्यापारार्थ दक्षिणमथुरायां समागतस्तत्र जयसिंहाख्येनैकेन व्यवहारिणा सह तस्य प्रीति. र्जाता. अथ तस्य जयसिंहत्यकाऽनिकाभिधा कुमारिका महारूपवती भगिनी वर्त्तते. एकदा जय सिंहनिमंत्रितो देवदत्तस्तस्य गृहे गोजनार्य समागतस्तदा जयसिंहदेवदत्तौ भोजनं कर्तुमुपविष्टौ, For Private and Personal Use Only

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370