Book Title: Danadikulak Vrutti
Author(s): Devendrasuri, Labhkushal Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | क्रयं च कृत्वा निजग्रामे समागतस्ततोऽसौ निजपुत्रीं केनाप्याभीरेण सह परिणाय तस्मै जामात्रे वृत्ति गृनादि सर्वसमर्थ स्वयं सद्गुरुसमीपे दीक्षां जग्राह ततो योगोऽहनक्रियासमये तेनो
राध्ययनानि पठितुमारब्धानि अध्ययनत्रयान्यासानंतरं तस्य ज्ञानावरणीयकर्म समुदितं, तेनासा३३४ व पदमप्युच्चारयितुं समर्थो नाभृत् तदा तेन विनयावनतेन गुखः पृष्टा हे भगवन् मयि कृपां विधाय ज्ञानावरणीय कर्मदयायोपायमादिशध्वं ? गुरुणोक्तं हे महानुभाव त्वमाचाम्लतपःकरणपूर्वकं
'
' मा रुष मा तुषेति' पदं पठ ? तथेति कृत्वा तेन तत्प्रतिपन्नं यथ क्षमासागरोऽसौ मुनिराचाम्ल - तपः परायणो गुरूक्तं पदं सर्वदा पठति परं जडीतत्वेन तत्पदस्थाने 'मासतुसेति' पदं पठितुं स माधं. गुरुवारं तस्य स्पष्टतया तत्पदं कथयति परं पूर्ववहगाढज्ञानावरणीय कर्मोदयतोऽसौ तत्पदं स्पष्टतयोच्चारयितुं न शक्नोति तं तथोद्घोषयंतं दृष्ट्वा लोका दसंति, परं दमामहोदधेस्तस्य म नसि मनागपि क्रोधो न प्रादुर्भवति, प्रत्युत स निजात्मगर्हणां करोति एवमाचाम्लतपः कुर्वतस्त स्पदं चोद्घोषयतस्तस्य द्वादश वर्षायतिक्रांतानि, तथापि तत्पदं ततो भीतमिव तन्मुखे सम्यग्ना यातं. खोकैस्तस्य च 'मासतुसमुनिरिति ' नाम दत्तं तथापि स मुनिस्तु शुनध्याने एव स्थितो ज्ञा
For Private and Personal Use Only

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370