Book Title: Danadikulak Vrutti
Author(s): Devendrasuri, Labhkushal Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- | ध्ये कथिता.॥
गाथा-खवगनिमंतणपुवं । वासीभत्तेण सुघनावेणं ।। सुजतो वरनाणं । संपत्तो कूरगमुवि ॥ ७ ॥ व्याख्या-दपकनिमंत्रणपूर्वकमिति मासदपणादिकारकमुनिं प्रति वंदित्वा निमंत्र्य च वासीभक्तेन करंवादिशीतलान्नेन शुनभावपूर्वकं भुंजानः कूरगमनामसाधुरपि केवलज्ञानमाप्तवान् ॥७॥ तस्य कथा चेचं-एकदा विशालायां नगयो सुव्रतानिधानाचार्याश्चतुर्मासी स्थितास्तस्य च तत्र बहुपरिवारो निजकर्मकंटककदंबकदाहाय तिवदहननिभान्यनेकविधतपांसि कुर्वन् श्रुतान्या. सैकलीनो बभूव. तत्परिवारमध्ये कोऽप्येकस्तपस्विसाधुर्मासदपणतपः करोति, पारणकदीने च के. नचिदेकेन लघुकुलकेन सहाहारार्थ गबति. अथैकदाहारार्थ तेन लघुकुलकेन सह गलतस्तस्य तपस्विसाधोः पादतले दर्येका समागतत्वान्मृता. तदा तेन क्षुल्लकेनोक्तं हे स्वामिन् नवत्पादतले समायातेयं द१री मृता. तत् श्रुत्वा न तपस्विना जाणितमियं तु पूर्वमेव मृतास्ति, न च मे पा
दतलाघातेन मृतास्तीत्युक्त्वा तेन मिथ्यादुष्कृतं न दत्तं. ततस्तौ हावप्याहारमादायोपाश्रये समा. | जग्मतुस्तदा कुल्लकेन चिंतितं ध्रुवमसौ संप्रति गोचर्यालोचनसमये तत्पापमालोचयिष्यति, परं त.
For Private and Personal Use Only

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370