Book Title: Danadikulak Vrutti
Author(s): Devendrasuri, Labhkushal Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३१४
वृत्ति
दाना | ति कथयति तदा तथा निजभर्त्तारं प्रत्युक्तं हे स्वामिन्नसा तापसकुमारः कथमसंबद्धं प्रजापति ? रथिनोक्तं हे प्रिये स्त्रीरदितेऽरण्ये वसन्नसौ मुग्धत्वेन स्त्रीपुरुषयोर्भेदं न जानाति पय क्रमेण चलन् वल्कलचीर्यपि तेन रथिना सह पोतनपुरप्रतोलीं प्राप्तस्तदा रथिकस्तस्मै स्तोकं द्रव्यं दत्वा कथयामास जो तापसकुमार त्वमत्र कस्मैचिदेतद् द्रव्यं दत्वा तस्य स्थाने निवासं कुर्याः, यतोऽव विना द्रव्यं स्थानं न लन्यते इत्युक्त्वा स रथी निजगृहे गतः पय वल्कलचीर्यपि नगरमध्ये प्रविश्य मुखमूर्ध्वकृत्येतस्ततो विलोकयन् पथि चचाल, पथ वाहं प्रविशामीति चिंतयनेकस्या वेश्याया गृ दद्दारमुद्घाटितं ज्ञात्वा तच्च तापसाश्रमं जानंस्तस्मिन् प्रविश्य वेश्यायै जगाद हे तात यहं प्रणमा - मि गृहाणेदं व्यं प्रदेहि च मे निवासस्थानं ? वेश्ययोक्तं जो तापसकुमार त्वमत्र सुखेन संतिष्टेयुवा मोदकादिनिस्तं सा संतोषयामास ततः सा नापितमेकमाहृय तस्मै कथयामास, जो नापित यस्य ऋषिकुमारस्य नखकेशादीन कर्त्रयित्वा सम्यक् कुरु ? अथ नापितेन तथाकरणानंतरं वे या तस्य वल्कलानि निष्कासयामास तदा स वल्कलची | बाल श्व रुदनं चकार, कययामास च ममाजन्ममुनिवेषं त्वं मा निष्कासय ? तदा वेश्ययोक्तं हे ऋषिकुमार त्वं खेदं मा कुरु ? यस्मिन्ना
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370