Book Title: Chandraprabhacharitam
Author(s): Virnandi, Amrutlal Shastri
Publisher: Lalchand Hirachand Doshi Solapur
View full book text
________________
चन्द्रप्रभचरितम्
दधे । कया, शुचेव शोकेनेव । किं लक्षणैः सद्भिः, निर्जितैः पराभूतैः । केन, निसर्ग जश्चासी त्यागगुणश्च निसर्ग० तेन निसर्गजत्यागगुणेन । कि लक्षणेन, गरीयसा गरिष्ठेन । कस्य यस्य । किल०, परार्था संपद् यस्य स तस्य अन्यनिमित्तसंपत्तेः || ४३ ॥ कुरङ्गलाञ्छतः चन्द्रः । यं जेतुं न शशाक शक्नोतिस्म । किल०, उज्ज्वलं निर्मलम् । कया, प्रदोष० प्रदोषो रजनीमुखं, पक्षे प्रकृष्टदोषाः ( षः ) तस्य तेषां वा संसंगिता तथा । उभयत्र साम्येऽपि चन्द्रस्य प्रदोषसंसगित्वमस्य चोज्ज्वलत्वं चन्द्रस्ये कुरङ्गलाञ्छनत्वमस्य च सद्रङ्गनिल ञ्छिनत्वमिति भावः । इति व्यतिरेकालंकारः । किं लक्षणोऽपि सः, कलाभिः समग्रोऽपि संपूर्णोऽपि । पुनः किं० जनानभिनन्दतीति जनाभिनन्द्यपि । पुनरपि किं० अभिभूतं विष्टपं यया सा तां तिरस्कृतलोकाम् । श्रियं दधानोऽपि विभ्राणोऽपि ॥ ४४ ॥ अथ समुच्चयः । यः जगद्विशेषक: चित्रकः । विशेषयामास अलंचकार । किं तत् कुलम् । केन, विशुद्धवृत्तिना चरित्रेण अनुष्ठानविशेषेण । तथा शरदभ्राणीव विभ्रमो येषां तानि तैः । यशोभिः आशाः । गुणैः वपुः । श्रवणेन शास्त्राकर्णनेन । शेमुषीं बुद्धिम् ॥। ४५ ।। विरोधो यथा तत्परिहारश्च । षण्णां गणः षङ्गणः, साधितो वंशं नीतः शत्रूणां षङ्गणो येन सः । तदुक्तम्- ' कामः क्रोधश्च हर्षश्च मानो लोभस्तथा मदः । अन्तरङ्गोऽरिषड्वर्गः भितीशानां भवत्ययम् ॥' यः भूरिदानोऽपि कटोद्भेदः, पक्षे वितरणं भूरिदानं यस्य स भूरिदानः । मदेन मद्येनावलेपेन च । च पुनः । अहीनां सर्पाणामिनस्तस्य संसर्गेण समन्वि - तोऽपि अजगर संसर्गसहितोऽपि पक्षे उत्कृष्टसंयोगसहितोऽपि । द्विजिह्व० द्विजिह्वानां सर्पाणां दुर्जनानां च संसंगितया संबन्धितया । दूषितः कलुषितः । न बभूवेति ।। ४६ ।। सर्वं च तद् विष्टपं च सर्व० तत्र प्रतीता प्रथिता कीर्तिर्यस्य स राजा कनकप्रभः । वसुन्धरां वसुमतीम् । गामपि धेनुमपि । करिणों हस्तिनीं चकार । विरोधोऽयं, तत्परिहारश्च - गां गोशब्दवाच्यां पृथ्वों वसुमतीं वसु दधानामपि पृथ्वी, तेजोभिर्दानवतीं चकारेति भावः, करिणीं भागधेयवतीं चकारेति । किं कृत्वा, अभिभूय तिरस्कृत्य । कान्, समस्तान् सकलान् । मण्डलिनः मण्डलेशान् । किलक्षणान्, समुद्धतान् उत्कटान् । कैः, धामभिः तेजोभिः । किंलक्षणः, अतिदुःसहै: अतिशयेन दुःखेन सोढुं शक्यैः । पुनः किं० निजैः स्वकीयैः । विरोधालंकारः ॥ ४७ ॥ यस्य विभोः स्वामिनः । तेजसा महसा । श्रीः लक्ष्मीः । वधूरिव । व्यतिरेको वा । चपला चञ्चलापि निश्चला । व्यधीयत अक्रियत । अतिशयोऽयम् । केनेव, कञ्चुकिना सौविदल्लेनेव । उपमेयम् । किंलक्षणेन, नितान्तम् अतिशयेन वृद्धेन लोकान्तमातेन, पक्षे परिणतवयसा । कठोरा कर्कशा परोपघातिनी वृत्तिर्वर्तनं यस्य तत् तेन, पक्षे दाक्षिण्यवर्जितेन । सनीतिना सह नीतिभिर्वर्तत इति सनीतिः, तेन, उभयत्रापि श्लेषोऽयम् । संकरोऽयमलंकारः ॥ ४८ ।। सः राजा । ईश्वरः रुद्रः, ऐश्वर्ययुक्तश्च । सन् अपि भवन् अपि । असमदृष्टिदूषितो न बभूव । शम्भोः किल विषमदृष्टया दूषणं वर्ततेऽस्य चासमा देवताभा सानुगामिनो दृष्टिः श्रद्धानं तथा किल महदूषणम् (?) 1 'दृष्टि: ज्ञानेऽक्षिण दर्शने इत्यमरः । व्यतिरेकोऽयम् । क्रिलक्षणः, धराश्रयः धरायाः पृथिव्या आश्रयोऽवष्टम्भः । संततम् अनवरतम् । भूतेः संपदो भस्मनश्च संगमो यस्य सः । शशाङ्कवत् कान्तो मनोरमः, शशाङ्केन कान्तश्च; शशाङ्कः कस्य शिरसोऽन्ते ललाटे यस्येति वा । धृत उदूढो नागनायकेन गजेन यः सः, तो घारितो नागनायकः सर्पराजो येन स च । अधो भवन्तो न्यग्भवन्तो गोपतयः पृथ्वीनाथा यस्य सः, पक्ष अधोभवन् वाहनीभूतो गोपतिर्यस्य सः । अत्र श्लेषोऽपि तेन संकरश्च स्यात् ।। ४९ । यदीयेत्यादि । अधुनाऽपि सांप्रतमपि । पयोनिधिः समुद्रः । पूत्कारमिव दीनाक्रन्दनमिव । करोति विदधाति । किंलक्षणः, उदस्तकल्लोलभुजः सन् उदस्ता ऊद्धवकृताः कल्लोला वोचय एव भुजा बाहवो येन सः । पुनः कथंभूतः, लुतयशोमहाधनः लुप्तं पराभूतं यश एवं महाधनं यस्य सः । केन, यदीय० गाम्भीर्यमेव गुणो गाम्भीर्यगुणः, यदीयश्चासौ गाम्भीर्यगुणश्व यदीय० तेन यद्गम्भीरत्वगुणेन । किलझणेन, निर्मलप्रसिद्धिना निर्मला उज्ज्वला प्रसिद्धिः ख्यातिर्यस्य स तेन । उत्प्रेक्षेयम् ॥ ५० ॥ नरेन्द्रेत्यादि । यस्य राज्ञः । पौरुषं बलम् । अष्टापदवृत्ति अष्टापदस्य वृत्तिरिव वृत्तिर्यस्य तत् । न अजायत नाभूत् । किंलक्षणस्य यस्य, निःशेषितशत्रु संततेः निःशेषिता निर्मूलिता शत्रूणां रिपूणां संततिर्येन सः, तस्यापि । किंलक्षणस्य सतः, विधित्सतः चिकीर्षतः । कानि १. व स्वस्तिकान्तर्गतः पाठो नोपलभ्यते । २. ज 'रेको' । ३. ब 'भूषि ।
1
४७०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616