Book Title: Chandraprabhacharitam
Author(s): Virnandi, Amrutlal Shastri
Publisher: Lalchand Hirachand Doshi Solapur
View full book text
________________
४९०
चन्द्रप्रमचरितम् चिन्त्यशीते । अब्यन्त्रिषु जलयन्त्रयुक्तेषु । सिद्धाः देवविशेषाः ॥ १८ ॥ निस्तमसो निरस्तान्धकारी । समुत्कः सहर्षः । समुत्कः उत्कण्ठः ( सुतरामुत्कण्ठितः )। चमून्या सेनापतिना। जगतो लोकस्य एकोऽद्वितीयः पाली रक्षकः । जगदे बभाषे । कपाली ईश्वरः ॥ १९॥ निषेत्र्यविवरः संसेव्यकन्दरः। वरः श्रेष्ठः । निर्झरः जलप्रवाहः । सहदन्तिभिगंजैश्चमरैः सुरभिभिश्च यः । अमरैः देवैरुपहित उपरुद्धो माधवीनां लतानां मण्डपो यत्र सः । विकासोनि विकस्वराणि कमलानि पङ्कजानि यत्र । अमलोपलानां निर्मलपाषाणानां विचित्राभिर्भाभिर्भासुरः । नगः पर्वतः । ईक्षितः अवलोकितः ॥२०॥ पाण्डुरः विशदः । सैकतां सिकतामयीं । रजसा परागेण । एकतां मिश्रताम् । सरसां सजलाम् । अलंकृतदिशां विभूषितककुभाम् । सरसां सरोवरणाम् ।। २१ ॥ सानुभाजः प्रस्थस्थितस्य। संप्रसर्पन अभिगच्छन् ॥ २२ ॥ महीरुहाः वृक्षाः। विरहिताः उज्झिताः । सुरजनैः देवलोकैः । विकलाः रहिताः । अम्बुरुहैः कमलैः ।। २३ ॥ कन्दरागोचरैः दरीषु स्थितैः । सुगन्ध-( न्धि-) निर्मलवस्त्र: । अवसितसुरतैः सेवितकामैः । मारुतः वायुः ॥ २४ ॥ निकुरम्बं कदम्बकम् । स्थलपुण्डरीकखण्डैः स्थलकमलवनैः। विकासशालिभिः प्रकाशशोभमानैः । द्योः गगनम् । उचितानि योग्यानि रुचितानि वा कान्तिमन्तीनि अनेकानि प्रचुराणि सलाञ्छनेन्दुबिम्बानि यस्याम् ॥ २५ ॥ रतिषु मैथुनेषु ॥ २६ ।। गत्यन्तरव्यपगमात् उपायान्तराभावात् । पिदधत् आच्छादयत् । अधोवस्त्रापहारिणाम् । अधिगुहं गुहासु मध्ये ॥ २७ ॥ बिम्बिताः पुष्पगुच्छेः पुष्पस्तबकैनिचिताः संभृता व्रततयो वल्लों यासु, विद्युल्लतानुसरणसमर्थकान्तिषु । काञ्चन० सुवर्णतटीष । धिषणां भ्रान्तिमतिम । नीलदलोपहारविषयां नीलोत्पलविस्तारगोचराम् ॥ २८ ॥ मेचक [ असित ] रत्नानि श्यामरत्नानि । परितः इतस्ततः । मेचकितत्विषः श्यामलितकान्तयः । शरद्धनाः शरन्मेघाः ॥ २९॥ मानोन्मादस्य व्यपनयेऽपसारणे चतुराः प्रौढ़ाः । घटितयुवतयः योजिताङ्गनाः ॥३०॥ गजितनितम्बभूतलम् । तारम उच्चैः । अन्ते समोपे। प्रियाणां भर्तणाम । आदतः आदरयुक्त हेममही सुवर्णभूमिः । नभोगैः गगनचारिभिः । अहीनभोगैः अधिकसुखिभिः ॥ ३१ ॥ यातुः [ यातः ] गच्छमानस्य । प्रविष्टं बिम्बितम् । रत्नभूमौ। वन्यः वने भवो वन्यः । पोतः अर्भकः । लौल्येन अतिगृद्धया ॥ ३२ ॥ मुनिघनः मुनिभिर्यतिभिर्घनो निबिड़ः । अघानां पापानां नोदने स्फेटने सहः समर्थः । हस्तिचमरः सहितः । अमरोचिततटः देवयोग्यनितम्ब:-मेरुसंनिभः । अम्बरसदां घुसदाम् । अञ्चिता पुष्टिं गता विभा दीप्तिर्यस्य ॥ ३३ ॥ नीलोपलाः श्यामदृषदः । सान्द्रीकृतं धनीकृतम् । क्रीडा० रमणप्रच्छादितगात्राः । तासां युवतीनां श्वासो मुखवायुः तस्य संगेन सुरभिः सुगन्धः (न्धिः )। विवृणोति विस्पष्टयति ॥ ३४ ॥ कृसुमितवानीरालीः पुष्पितवानीराणां वेतसविशेषाणामालीस्ततीः। 'शीतवानीरवञ्जुलाः' इत्यमरः। आलीनालीः उपविष्टभ्रमराः । वायुवेगचलितप्रान्ताः । तान्ताः दूनाः । धर्मः आतपः । अविरतमूलपातीः अनवरततटोद्धर्षकः । प्रसृतः विस्तृतः । नद्या नीरोघो जलसमूहः ॥ ३५ ॥ घाती ( ति ) नां चतुर्णी कर्मणां निर्मथनेन नाशकरणेन लब्धं प्राप्तं केवलं ज्ञानातिशयो यस्ते । परिनिर्विवासवः मोक्तुमिच्छवः । समबलत्वं समानत्वम् ॥ ३६ ॥ शिखरे स्थितानां मणिशिलानाम् । शाखिनां वृक्षाणां शाखानामन्तरालमध्यैः । प्रसृताः व्यापृता रविकरा येषु । उल्लसन् प्रकाशमानो यो रोचिषां दीप्तीनामोघः समूहः। तडितः विद्युतः । अनुकृतिम् अनुकरणं करोति तडि० । शङ्कित आरेकितोऽम्भोदकालो जलदसमयो यैस्ते । मदयितुम् उत्कोचयितुम् ( ? )। अलं समर्थः । नीलकण्ठान् मयूरान् ॥ ३७॥ तटरुहाः तटस्थाः। अतिमहतोष प्रोच्चासु । कुसुमस्तबकः पुष्पगुच्छः ॥ ३८ ॥ निकरैः समूहैः । रुचां दीप्तीनाम्। तिमिरसंघातस्य नाशकरैः । अमितैः प्रचुरैः । वियत् गगनम् । अपारम् अमर्यादम् । इतैः प्राप्तैः । विहितः मूच्छितः । स्फुरत्मणिरुचौ स्फुरतां [ मणीनां ] रुचयो दीप्तयो यत्र । इह पर्वते । रजनिषु रात्रिषु । ग्रहपतेः चन्द्रस्य यया ॥ ३९ ॥ निष्क्रान्तः निःसृतः । शिखरचयात् कूटसमूहात् । निरन्तरालः सान्द्रः । आलोढाः आलिङ्गिताः । सरसिजरागा: पद्मरागमणयस्तेषां किरणसमहैः । श्रीमत्तां दीप्यमानत्वं लक्ष्मीमत्त्वं वा। दधति धारयन्ति । नीरक्तः निश्चितमरुणः । वसनः वस्त्रः । परिष्कृताङ्गाः भूषितावयवाः ।। ४० ॥ एकवर्णम् एकादृशम् ( ? )। अप्रतिवार्यवीर्यः अनिवार्यपराक्रमः । उदीणं० उद्गतमणिदीप्तौ ॥४१॥ राजीः वीथीः । उदितश्रमण उत्पन्नखेदेन । पृतनायाः सेनायाः
विनिवेशस्य अवस्थितेः स्थानम् ॥ ४२ ॥ उपाहितभूरिशोभाः स्वीकृतप्रचुरकान्तीः। प्रियाणां कमनीयJain Education International For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616