________________
४९०
चन्द्रप्रमचरितम् चिन्त्यशीते । अब्यन्त्रिषु जलयन्त्रयुक्तेषु । सिद्धाः देवविशेषाः ॥ १८ ॥ निस्तमसो निरस्तान्धकारी । समुत्कः सहर्षः । समुत्कः उत्कण्ठः ( सुतरामुत्कण्ठितः )। चमून्या सेनापतिना। जगतो लोकस्य एकोऽद्वितीयः पाली रक्षकः । जगदे बभाषे । कपाली ईश्वरः ॥ १९॥ निषेत्र्यविवरः संसेव्यकन्दरः। वरः श्रेष्ठः । निर्झरः जलप्रवाहः । सहदन्तिभिगंजैश्चमरैः सुरभिभिश्च यः । अमरैः देवैरुपहित उपरुद्धो माधवीनां लतानां मण्डपो यत्र सः । विकासोनि विकस्वराणि कमलानि पङ्कजानि यत्र । अमलोपलानां निर्मलपाषाणानां विचित्राभिर्भाभिर्भासुरः । नगः पर्वतः । ईक्षितः अवलोकितः ॥२०॥ पाण्डुरः विशदः । सैकतां सिकतामयीं । रजसा परागेण । एकतां मिश्रताम् । सरसां सजलाम् । अलंकृतदिशां विभूषितककुभाम् । सरसां सरोवरणाम् ।। २१ ॥ सानुभाजः प्रस्थस्थितस्य। संप्रसर्पन अभिगच्छन् ॥ २२ ॥ महीरुहाः वृक्षाः। विरहिताः उज्झिताः । सुरजनैः देवलोकैः । विकलाः रहिताः । अम्बुरुहैः कमलैः ।। २३ ॥ कन्दरागोचरैः दरीषु स्थितैः । सुगन्ध-( न्धि-) निर्मलवस्त्र: । अवसितसुरतैः सेवितकामैः । मारुतः वायुः ॥ २४ ॥ निकुरम्बं कदम्बकम् । स्थलपुण्डरीकखण्डैः स्थलकमलवनैः। विकासशालिभिः प्रकाशशोभमानैः । द्योः गगनम् । उचितानि योग्यानि रुचितानि वा कान्तिमन्तीनि अनेकानि प्रचुराणि सलाञ्छनेन्दुबिम्बानि यस्याम् ॥ २५ ॥ रतिषु मैथुनेषु ॥ २६ ।। गत्यन्तरव्यपगमात् उपायान्तराभावात् । पिदधत् आच्छादयत् । अधोवस्त्रापहारिणाम् । अधिगुहं गुहासु मध्ये ॥ २७ ॥ बिम्बिताः पुष्पगुच्छेः पुष्पस्तबकैनिचिताः संभृता व्रततयो वल्लों यासु, विद्युल्लतानुसरणसमर्थकान्तिषु । काञ्चन० सुवर्णतटीष । धिषणां भ्रान्तिमतिम । नीलदलोपहारविषयां नीलोत्पलविस्तारगोचराम् ॥ २८ ॥ मेचक [ असित ] रत्नानि श्यामरत्नानि । परितः इतस्ततः । मेचकितत्विषः श्यामलितकान्तयः । शरद्धनाः शरन्मेघाः ॥ २९॥ मानोन्मादस्य व्यपनयेऽपसारणे चतुराः प्रौढ़ाः । घटितयुवतयः योजिताङ्गनाः ॥३०॥ गजितनितम्बभूतलम् । तारम उच्चैः । अन्ते समोपे। प्रियाणां भर्तणाम । आदतः आदरयुक्त हेममही सुवर्णभूमिः । नभोगैः गगनचारिभिः । अहीनभोगैः अधिकसुखिभिः ॥ ३१ ॥ यातुः [ यातः ] गच्छमानस्य । प्रविष्टं बिम्बितम् । रत्नभूमौ। वन्यः वने भवो वन्यः । पोतः अर्भकः । लौल्येन अतिगृद्धया ॥ ३२ ॥ मुनिघनः मुनिभिर्यतिभिर्घनो निबिड़ः । अघानां पापानां नोदने स्फेटने सहः समर्थः । हस्तिचमरः सहितः । अमरोचिततटः देवयोग्यनितम्ब:-मेरुसंनिभः । अम्बरसदां घुसदाम् । अञ्चिता पुष्टिं गता विभा दीप्तिर्यस्य ॥ ३३ ॥ नीलोपलाः श्यामदृषदः । सान्द्रीकृतं धनीकृतम् । क्रीडा० रमणप्रच्छादितगात्राः । तासां युवतीनां श्वासो मुखवायुः तस्य संगेन सुरभिः सुगन्धः (न्धिः )। विवृणोति विस्पष्टयति ॥ ३४ ॥ कृसुमितवानीरालीः पुष्पितवानीराणां वेतसविशेषाणामालीस्ततीः। 'शीतवानीरवञ्जुलाः' इत्यमरः। आलीनालीः उपविष्टभ्रमराः । वायुवेगचलितप्रान्ताः । तान्ताः दूनाः । धर्मः आतपः । अविरतमूलपातीः अनवरततटोद्धर्षकः । प्रसृतः विस्तृतः । नद्या नीरोघो जलसमूहः ॥ ३५ ॥ घाती ( ति ) नां चतुर्णी कर्मणां निर्मथनेन नाशकरणेन लब्धं प्राप्तं केवलं ज्ञानातिशयो यस्ते । परिनिर्विवासवः मोक्तुमिच्छवः । समबलत्वं समानत्वम् ॥ ३६ ॥ शिखरे स्थितानां मणिशिलानाम् । शाखिनां वृक्षाणां शाखानामन्तरालमध्यैः । प्रसृताः व्यापृता रविकरा येषु । उल्लसन् प्रकाशमानो यो रोचिषां दीप्तीनामोघः समूहः। तडितः विद्युतः । अनुकृतिम् अनुकरणं करोति तडि० । शङ्कित आरेकितोऽम्भोदकालो जलदसमयो यैस्ते । मदयितुम् उत्कोचयितुम् ( ? )। अलं समर्थः । नीलकण्ठान् मयूरान् ॥ ३७॥ तटरुहाः तटस्थाः। अतिमहतोष प्रोच्चासु । कुसुमस्तबकः पुष्पगुच्छः ॥ ३८ ॥ निकरैः समूहैः । रुचां दीप्तीनाम्। तिमिरसंघातस्य नाशकरैः । अमितैः प्रचुरैः । वियत् गगनम् । अपारम् अमर्यादम् । इतैः प्राप्तैः । विहितः मूच्छितः । स्फुरत्मणिरुचौ स्फुरतां [ मणीनां ] रुचयो दीप्तयो यत्र । इह पर्वते । रजनिषु रात्रिषु । ग्रहपतेः चन्द्रस्य यया ॥ ३९ ॥ निष्क्रान्तः निःसृतः । शिखरचयात् कूटसमूहात् । निरन्तरालः सान्द्रः । आलोढाः आलिङ्गिताः । सरसिजरागा: पद्मरागमणयस्तेषां किरणसमहैः । श्रीमत्तां दीप्यमानत्वं लक्ष्मीमत्त्वं वा। दधति धारयन्ति । नीरक्तः निश्चितमरुणः । वसनः वस्त्रः । परिष्कृताङ्गाः भूषितावयवाः ।। ४० ॥ एकवर्णम् एकादृशम् ( ? )। अप्रतिवार्यवीर्यः अनिवार्यपराक्रमः । उदीणं० उद्गतमणिदीप्तौ ॥४१॥ राजीः वीथीः । उदितश्रमण उत्पन्नखेदेन । पृतनायाः सेनायाः
विनिवेशस्य अवस्थितेः स्थानम् ॥ ४२ ॥ उपाहितभूरिशोभाः स्वीकृतप्रचुरकान्तीः। प्रियाणां कमनीयJain Education International For Private & Personal Use Only
www.jainelibrary.org