________________
पञ्जिका
।
कामिनीनाम् । शिशिरेतररश्मिः सूर्यः ॥ ४३ ॥ द्रीघीयसी : दोर्घतराः । अविरलं सान्द्रम् । पटमयापणानां हट्टानां राजिभिः श्रेणिभिस्ताता: ( श्रेणिभि: शोभितान्ता: ) । परस्परव्यतिकरोपेताः । वीथीः आपणपङ्क्ती : ॥ ४४ ॥ मक्षुभ्यत् चुक्षोभ ॥ ४५ ॥ राजाधिराजवसतेः पद्मनाभमहीशनिवासस्य । मन्दुरायाः वाजिशालायाः । पण्याङ्गनापरिषदः वेश्यासभायाः । विपणिः पण्यवीथिका । पर्याकलय्य विचार्य ॥ ४६ ॥ परिचितान् पूर्वमनुभूतान् । अनुपालयन्तः उपासयन्तः । वास्तव्यवत् स्वनिवासे यथा ॥ ४७ ॥ उरुपरिश्रमेण खिन्ने खेदं प्राप्ते जङ्घे यस्य । पर्यूहितुं वितर्कितुम् । स्ववर्गे भवः स्ववर्ग्यः तस्य व्याहारे' उक्ते नादे शब्दे दत्तकर्णः ॥ ४८ ॥ तत्कालीनपाकेन विस्तृतम् । इडुरिकादिपरिमलम् । अजायत ज्ञानम् ।। ४९ ।। शिथिलं मन्दं मन्दं यथा भवति । अच्छाच्छम् अत्यन्तनिर्मलम् । श्रमव्यये अपनोदे चतुरः ॥ ५० ॥ उत्तीर्णः अपसारितः पल्ल्ययनस्य भूरिभारी येषां ते । भुवि वेल्लनाय लोठ ( लुण्ठ ) नाय । 'आवर्तस्त्वम्भसां भ्रमः' शिबिराम्बुराशिः कटकजलधिः । ॥ ५१ ॥ संमूर्च्छता प्रतिनादमुत्पादयता ॥ ५२ ॥ सप्तिनिकरे घोटकसमूहे । सलिलाशयानाम् अगाधजलानां हृदानाम् । कल्लोलनिकरैः ।। ५३ ।। संयेमिरे संयमिताः परिबद्धाः । क्षिप्तोपासु प्रसारितदूर्वासु । वाजिशालासु । कथंचन महता कष्टेन ॥ ५४ ॥ तोयावगाहचलितैः प्रस्थितः । नीलदेहैः श्यामतनुभिः । उत्सारितः दूरीकृतः । अद्रिकूटैः पर्वतशिखरैः ।। ५५ ।। पुष्कराणि करिहस्ताग्राणि । उदमी मिलत् प्रकाशयत् ॥ ५६ ॥ अनुकृतान्याचलानां तुङ्गशृङ्गाणि यैः । रुचिरावयवैः मनोहरगात्रः ।। ५७ ।। भूभृत्सरित्सु पर्वतनदीषु । गण्डस्थलेभ्यः कपोलमूलेभ्यः प्रविगलन् प्रच्योतमानश्चासो मदपूरश्च तेन पूर्णम् । उत्तितोर्षोः उत्तीतुं ( उत्तर्तु ) मिच्छोः ॥ ५८ ॥ जितकाशिना शुभ्रा गजाः । सलीलं लीलायुक्तम् । मदेन मन्दं मन्दं यथा भवति । करेणुपाश्चात्यभागः हस्तिनीपृष्ठतलम् ।। ५९ ।। वन्येभानां वनगजानां गण्डकषणं कपोलोद्धर्षणं तस्मात् स्वीकृतदानपरिमले । नियमनाय नियन्त्रणाय । नियन्त्रा हस्तिपकेन । अपदेऽपि अस्थावेऽपि ।। ६० ।। श्यामलमेधसदृशैः । प्रविशालवंशः विस्तीर्ण पृष्ठभागैः । नागैः गजैः ॥ ६१ ॥ रुपये ग्रासीत्यै । प्रत्युत पुनरेवाहिता उत्पादिता वनस्मृतिः स्मरणं येन तत् । सावज्ञम् अनादरसहितम् ।। ६२ ।। महोक्षाः अनङ्गाहः । श्रमच्छेदकानाम् । कूलानि रोधांसि । खलः पिण्याको दुर्जनश्च ॥ ६३ ॥ क्षितिरुहां वृक्षाणाम् । बभूवे तस्थे । अलसमीलितनेत्रयुगलः ।। ६४ ।। विच्छिन्न प्रच्छादितकर्णसुखकारिस्वका [ क ] लोकम् । 'काकली तु कले सूक्ष्मे' इत्ययरः । मयानाम् उष्ट्राणाम् ।। ६५ ।। क्षुद्रेत रक्षितियहां महद्वृक्षाणाम् । करभैः उष्ट्रैः । प्रवालजाले विद्रुमसमूहे । भृशायतशिरोधिभिः उद्धृतकन्धरैः । अस्यमाने ग्रस्यमाने । क्षीरापदेशः क्षीरव्याजेन प्रमदाश्रुजलम् । महतां किल स्वसंपदि परार्थायां प्रमोदः स्यात् ।। ६६ ।। चन्द्राकार० स्कन्धावारं सैन्यम् । अमलानि मलरहितानि डिण्डोराणामब्धिकफानां पिण्डानि यत्र सः । पयोधिः । चञ्चन्तो धावमाना वाजिव्रजाः समूहा यत्र तज्जयी । अविरतमनवरतमुद्भ्रान्ता कल्लोलमाला यत्र । सर्पन्तश्च ङ्कममाणा मत्तद्विपा यत्र तत् तज्जयी । अभिसरन्न क्रचक्रः अभिगच्छद्ग्राहसमूहः । अपारः पारवर्जितः ।। ६७ ।। निविष्टसैन्यम् आस्थापितशिबिरम् । अन्तिके निकटे ।। ६८ ।। बलं सैन्यम् । विभावरी रात्रिः । प्रफुल्लन्न ( न ) क्षत्रेक्षणा । तारकाक्ष्णः कनीनिका इत्युक्तिलेश: ।। ६९ ।। तस्यां विभावर्याम् । श्रुतपरबलं (ल: ) आकणितायातशत्रु सैन्यः । भाविसंग्रामचर्चाम् आगामिसमर गोष्ठीम् । विशिष्टाम् ईं श्रीं ( श्रियम् ) ईरते इति वीरः ॥ ७० ॥ भुवनमवनं जगद्गृहं तत्र प्रदीपीभूतं प्रकाशकरं बिम्बं यस्य सः । नियत्या धात्रा उदयविरुद्धा मस्ताभिधाम् । मुकुलित० मीलित कुशतारानयना । आलोचन्ती विरहमिव शोचयन्ती ॥ ७१ ॥
-
१. ज ंहारस्य ।
Jain Education International
इति चन्द्रप्रभकाव्यपञ्जिकायां चतुर्दशः सर्गः ॥ १४ ॥
२. ब ंस्थलम् । ३. ब श्रीइं ।
For Private & Personal Use Only
४९९
www.jainelibrary.org