Book Title: Chandraprabhacharitam
Author(s): Virnandi, Amrutlal Shastri
Publisher: Lalchand Hirachand Doshi Solapur
View full book text
________________
पञ्जिका
परोक्षेण मतिश्रतद्वयेनोपदिशन्तं प्रकाशयन्तम् । स्वस्य परमात्मनो मार्गो रत्नत्रयं तस्य माहात्म्यमतिशयस्तस्यनिवेदने कथने उद्यतमुद्यमपरम् । व्यलोकत विलोकयामास । अन्यम् अपरम् । तपोधनं तपस्विनम् ॥ ३८ ॥ अनेका बहुप्रकाराश्चेष्टास्तपश्चरणक्रिया येषु ते तैः। पर्युपासितं सेवितम्। तपस्विनां तपोधनानां वृन्दैः संहतिभिः । अविनिन्द्यवृत्तिभिः निरवद्यानुष्ठानैः। प्रणिपत्य नमस्कृत्य । इति वक्ष्यमाण प्रकारेण । प्रचक्रमे प्रारेभे ॥ ३९ ॥ मनस्विभिः विदग्धैः । भवान्तकृत् संसारनाशकारी । आत्मवेदिभिः अध्यात्मनिरतैः । आत्तशुभाः प्राप्तपुण्यातिशयाः । कृतार्थतां कृतकृत्यत्वम् । कृता. विहितजीवादिविलोकने भवति। विचारणा चर्चा ॥ ४०॥ महामोहो गाढमिथ्यात्वं स एव तमःपटोऽन्धकारप्रावरणं तेनावृतं वेष्टितम् । कुदृष्टयः षडनायतनानि तेषां सेवयोपासने विकसद्गाढभ्रान्तिम् । वाङ्मरीचयः बचनकिरणाः ॥ ४१ ॥ निराश्रयाणाम् आश्रयरहितनाम् । आलम्बनम् अवष्टम्भः । स्थिराश्रयः दृढतरः । यियासतां गन्तुमिच्छताम् ॥ ४२ ॥ स्वभावजैः सहजोत्पन्नः । विकसत् । कुन्दपुष्पवच्छुभ्रः । अमेयतां प्रमाणरहितताम् ।। ४३ ॥ दिवसा० सूर्यवत्प्रकाशमान । मार्गस्य सम्यग्दर्शनादेः शुद्धिनिर्मलत्वं, पक्षे मार्गस्य पथः शुद्धिः । इष्टस्थानहेतुरहितम् (?) अलम्भि प्राप्ता। घूकायितं घूकमिवाचरिम् ।। ४४ ॥ विभिन्दतः अपाकुर्वतः । हादं हृदिभवम् । तमः पापान्धकारम् । भास्वतः सूर्यस्य । वक्त्रं मुखं किल पूर्व बहुभिर्दृष्टमर्यादिना सत्कृतं च । यतोऽयं भगवान् पूर्व कैरपि न दृष्टस्ततोऽपूर्वभास्वान् ॥ ४५ ॥ अपायमुक्ताम् अविनश्वराम् । पदवी मुक्तिमार्ग रत्नत्रयम् । परे मिथ्यादृशः । प्रापयितुं लम्भयितुम् । त्वदाश्रयः भवदाश्रयणम् ॥ ४६ ।। मोक्षलक्ष्मीप्रतिरोधविधायिनाम् ॥४७॥ सशरीरविनयराशिसमारेकिणाम् । अक्षीणि नेत्राणि ॥ ४८ ॥ मिथः परस्परम् । उदंशुः प्रस्फुरत्किरणा । द्यौः किल धारितैकचन्द्रा, अहं द्विचन्द्रा । आह्लादकरत्वाच्चन्द्रेणोपमानम् ॥ ४९ ॥ विलोकितोऽशेषाणां सभ्यानां मुखेन्दुर्येन सः । उपाददे उद्गिरति स्म ॥ ५० ॥ पार्थिवता नृपता। कादम्बर्यादिर्वा ( ? ) यथा मदकारणमित्युक्तिलेशः । सा पार्थिवता । अन्यथा मार्दवानुरूपा ॥ ५१ ॥ गतस्पृहाणां त्यक्ताकांक्षाणाम ॥ ५२ ॥ तुलाव्यतीतः असमानः । सार्वभौमी सर्वस्या भूमेराधिपत्यं यस्यां सा ॥ ५३ ॥ परलोकसाधने प्रेत्यभावसंस्करणे ॥ ५४ ॥ प्रश्रय० विनयनतमूर्द्धा । यियासतः गन्तुमिच्छतः ॥ ५५ ॥ इति समाकलय्य विचार्य ॥ ५६ ॥ वरं वाञ्छितं ददातीति वरदः । आत्मना स्वीकृता या दीक्षा तया अस्मान् संस्कुरु । अनुग्रहः अनुभावः ॥ ५७ ॥ निवेदितां० प्ररूपितचित्तस्थवस्तुनः ॥ ५८ ॥ सुदुष्करं कर्तुमशक्यम् ॥ ५९॥ धर्माय धनं यस्य स तस्य, पक्षे धर्मो दशधा धनं यस्य । अनिन्द्यं निन्दारहितं वृत्तं वर्तनं यस्य, पक्षे वृत्तं चारित्रम् । परार्थं परनिमित्तं संपद् यस्य, पक्षे पर उत्कृष्टोऽर्थः प्रयोजनं मोक्षोद्यमो यस्य ॥ ६० ॥ साधुषु यतिषु रतो विनीतः । अतः कारणात् । अनुशाधि प्रतिपालय ॥ ६१॥ उदोरितायां जल्पितायाम् । अचलान्तराशयः निश्चलान्तःकरणः, पक्षे अङ्गीकृतम् ॥६२ ॥ शिरःसमभ्ययं शिरसाधार्यम् । अनुशासनं शिक्षाविशेषः । जन्मव्यसनानि संसारदुःखानि ॥ ६३ ॥ दुराधयः दुष्टा मानसव्यथाः । श्रीजिनचन्द्रप्रतिपालितम् ॥ ६४ ॥ भवमृत्युसंततिः उत्पादमरणसंतानम् (नः) ॥६५॥ विनिश्चितः परिज्ञातः एकान्तेन सर्वथा तदीयस्तस्य राज्ञो निश्चयो हठप्रतिज्ञा येन सः ॥ ६६ ॥ अग्रहीत् जग्राह ॥ ६७ ॥ अघोरमानसः शान्तमनाः । स्थिरा निश्चला एकेनाद्वितीयेन पर्यङ्ग्रेनासनविशेषेण कृता विहिता स्थितिरवस्थानं येन सः । निस्त्रिशैः प्राणहरैः ॥ ६८ ॥ विभीषणं भयानकम् ॥ ६९ ।। तपे ऊष्मागमे । अभिसूर्यप्रतिमं सूर्यबिम्बसन्मुखम् ॥ ७० ॥ भावनासु अनुप्रेक्षासु । ध्रुवं निश्चलम् । क्षुण्णमदः निरहंकारः ॥ ७१ ॥ विविधं बहुप्रकारम् । परिणता एकीभावेन जाता उज्ज्वला निर्मला निरतिचारा धर्म ( में ) सत्क्षमादौ लेश्या यस्य सः ॥ ७२ ॥ द्वाविंशतिसागरप्रमाणायुः ।। ७३ ॥ विगलितायुः सम्यगनुभूतबद्धायुः । जनमनोज्ञ सर्वजनतासुन्दर । बोध्यम् ( ? ) ॥ ७४ ॥ तूष्णीमभूत् मौनवान् जातः । बद्धा (द्धो ) अञ्जलिर्येन सः । यतिवृषं मुनिप्रधानम् ॥ ७५ ॥ तत्प्रत्ययं तेषां जन्मान्तराणां प्रत्ययं विश्वासजनकं ज्ञानम् । संशयाना संशयं प्राप्तवती ॥ ७६ ॥ निशम्य आकर्णयित्वा। संदेहपत संशयकर्दमम् । अपहस्तितुं निराकर्तुम् । मदान्धमतिः मदप्रच्छादितविवेकः ।। ७७ ॥ तत्प्रत्ययात् स चासो प्रत्ययश्च तस्मात् । अन्यत् परोक्षम् ।
१. ज करी। २. ज नहेतुताम् । ३. बयाणकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616