Book Title: Chandkaushiknatak Author(s): Krishnashastri Gurjar Publisher: Krishnashastri Gurjar View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | स्पर्शमभिनीय अये इदंनत्क्षत्रबीजस्य मसवांकुरकारणं यस्यमसादादादित्यैर्नृपेरुच्चैर्धृनशिः २६ तापसः भवनिशेध्ये त्वया पिभगवतः कुलपतेरादेशात्सविशेषमद्यप्रवर्तयितव्यो गृहदेवतानां ब्राह्मणानांच पूजा संभारः शेल्या अंजलिबध्या जंभवं आणवेदि ||तापसः राजन् स्वस्तिभवते अहमपिप्रारब्धविविधविधिविस्तरं भगवंत कुलपतिमेवसंभावयामीतिनिवांतः शेव्या सवेलक्ष्यं अ पवार्य 'हंजेचारुमदिएभअवदाकुलवदिणासमादिठ्ठोअज्जउत्तस्मणिसापजाअरोतादुज्जणीकिदह्निइमिणादुप्पञ्चएणदुठ्ठहिअ एणभोदु एवंदाव, अंजलिं बध्वामकाशं पसीद्दुअज्जउत्तो, राजा सानुरागंग्राह्यः प्रियेयदिमयानुनयस्तवायंमिथ्यापराधकलुबीकृतचेतसापि आरोपयामिनवहारलतांसु कंठे पत्रावली विरचयामिकपोलदेशे २७ शैब्या लज्जांनाट्यति राजा नाव्येनतथाकुसर्वन् प्रिये नवसपुलकखेदोगंडः करेममवेपयुस्तदुभयविधिर्व्यर्यारंभोयेवममश्रमः अपिविनिहितः कंठे हारस्ततामतरंगितोममकरपरिषंगप्राप्तनमुंचतिवेपथुं २८ शेब्या अज्जउत्तमभवदाकुलवदिणाजधाआणतंतधा अणुचिद्विदुगमिस्सं, राजा दे विएवं क्रियतामित्कमेनिष्कांने राजा वयस्यकथं पुनरिदानीसोत्कंठमात्मानं विनोदयामि विदुः भोवअस्सतुमंदेवी संबद्धाएकधा एकीसणअत्ताणअंविष्णोदेसिअहं पिनोअणकधाएअत्ताणअंविष्णोदइस्सं, प्रविश्यवनेचरः २ जेअदुभट्टा, ऐसोखुविअडघीणग्गणिद्दलिदमुत्थत्थलीलग्गपरिमलुग्गारसरहिणीसासमारुदपरिक्खिन तंतजंतंतरदर चाक्खिज्जंतपंडरक सेरुक कर छलप्र १ यद्भवानाज्ञापयति, २ हंजे चारुमतिकें भगवता कुलपतिनासमादिष्टआर्यपुचस्यनिशामजागरस्त दुर्जनी कृतास्मि अनेनदुष्ययेनदुष्टहृदयेन भवत्येवंतावत् ३ आर्यपुत्र भगवता कुलपतिनायथाज्ञनंतया तुष्टितुं गमिष्यामि ४ भोवयस्य त्वं देवी संबन्धयाकथया कस्मान्नात्मानंविनोदद्यसिअहमपिभीजनक विनोदयामि, ५ जयतुभट्टः, ६एषरवलुविकटघोणाग्रनिर्दलितमुस्तस्थली लग्नपरिमलोद्वाररूरनिनिवासमारूनपरिक्षि For Private and Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46