Book Title: Chandkaushiknatak
Author(s): Krishnashastri Gurjar
Publisher: Krishnashastri Gurjar

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir चं को || मां दंडंबरांगिमयिधारययक्षमतेमनिर्णयकुलपनिर्मगवानप्रमाण २२ प्रविश्यप्रतीहारी अदुश्महाराओएसोकुलवदिसआ-|| सादीतापसोपउनो,राजाहेमपमेसादरमविलंबं प्रवेशयमतीहारी महाराओआणवेदिति तनः प्रविशनिशांत्युदकहलना पसः तापसः अहोनुखलुभोः अपर्वण्येवेंदोः किमयमुपरागः कथमयदिशांदाहोघोरः किमिनिसयेयंचलिता छिनत्कल्का दंडःकिमिनिसवितुर्मडलमहोमहोत्सानोदक कड़वपरिणामोहनविधेः २३ अथवा गुरुभिरतचित्यमानंसर्वमेवैतत्कुशलपरि|णाम शांनेःस्वस्त्ययनादानाहिमामास्वस्तिवाचनान दुःसभोत्पानशमनसनांचैवानुकीर्तनात् २४ अनएवाहकुलपनिनाभगवता प्रारब्धस्वस्त्ययनकर्मणःशेषभूनसर्वोत्सातशमनंशांत्युदकमुपनेतुराज्ञोहारशूद्रस्यशेव्यायाश्नसकाशंमहिनः प्रविश्यमनोहारी दुरभवं, इत्फपसर्पनः नापसः पमृत्य ग़जनस्वास्नभवते राजा सनममुस्थायभगवन्नभिवादये शेव्या अपणमामि, तापसः राजनविजयीभव भवतिवीरभसूयाः राजा ससंयममासनमासनंपनी आसनमुपनपनि राजा इदमासनमबोपविशनुभवानइनिसउपविशनि राजा हेमप्रमेहार्यवाहिताव मनी० जेभवआणवेदि, इनिनिक्रांना तापसः राजनधन निगृह्यनामिदंभगवनःकुलपतेराशारुिपहहितमभावनिशामजागरांसकलत्रस्यभवनोभिषेचनायस्वस्त्ययनशेषभगवनात मेषितंशात्कदकं राजा सहर्षमंजलिंबध्यामहानप्रसादः ताप मंत्री:पूतंशमिनदारतक्षत्रतेजोभियेमारयस्यमशमनवि धेरापदामुन्मुरवीनां एतत्पुण्यकिमपिपरमंतकियाशेषमभोभूयात्यवितरतमुदंब्यापदोहंतुसः २५ इत्यानिषिचनि राजा जयतु रमहाराजः एपकुलपनिसकाशानापसः प्राप्तः, श्यन्महाराजआज्ञापयनीति,३एत्वेतुभवान्, भगवान्प्रणमामि, ५ यद्भवानाज्ञापयान. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46