Book Title: Chandkaushiknatak
Author(s): Krishnashastri Gurjar
Publisher: Krishnashastri Gurjar

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra चं.को. ९ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वस्य परिग्रहः परक्षेत्रं वाराणसीतिवरूधातलभोगभिन्नां यामंतरिक्षनगरी मुनयोवदंति श्रद्धेयमागमदृशोविदुरंतरालंबालाय | भागपरिपाटिसहस्रसूक्ष्मं ३० ततआत्हृत्यदास्ये प्रकाशं भगवन्यदादिशसि आभरणान्यवतार्य भगवन् एताः श्रियोपत गवती वरूधातथेयमस्त्राण्यमूनिनृपलांच्छनमेषमोलिः तद्दर्शनादनुगृहाणमयोपनीतमेतत्पुनः कुशिक नंदनपादयोस्ते ३१ इतिपादयोर्निपत्योत्यायसहर्षमात्मगतं दिव्याफलितमिदानीमायासभूयिष्ठेनापिमेराज्यभारेण सानंद मयामुनेरयंमन्युर्योक्यइतिशंकितः सएषकुरुमापीडः पतितोमममूर्धनि ३२ भगवतिवाधरेतदियमाष्टष्टासि वैवस्वतैर्नृपतिभिः किललो कधात्रित्वं देविवीरयशसासहरक्षितासित्यक्तामयायदसि दुर्लभपात्रलोभादेकंक्षमस्वममदुर्नयमेनमंब ३३ नद्यावदयोध्यां गत्वाभगवतः प्रतिश्रुतसंपाद्यदक्षिणोपार्जनायवाराणसीमेवगच्छामि प्रकाशं भगवन्नितोयोध्यांगत्वाकृतकृत्यंनिर्वर्त्यदक्षिणो पार्जनायमामाज्ञापयितुमईसि को साश्वर्यमात्मगतं अहोदुरात्मनः स्थैर्यमहानुभावंताच दुरात्मन्नचिराद्रक्ष्यामिनेशोडीर्य | तथाहि पश्यामियावच्चलिर्तनसत्याद्राज्यादिवस्वादचिराद्भवंत लहुर्नयोद्दीपिततीव्रतेजास्तावन्ममेशांतिमुपैति मन्युः प्रका शं राजन्नेवमस्तकोदोषः इतिनिष्क्रांत इति चंडकौशिकेद्वितीयों कः २ ततः प्रविशति कृनबीभत्सवेषः पापपुरुषः पापपुरुषः विकटपरिक्रम्योच्चैर्विहस्य मुहमे समहुलमहुलेसो अविओआ हिवाहिकडुमझे बहुणलकदुःखदालुणपरिणामेषु कलेक्खुहगे पुरतोवलोक्यं सभयमुपसृत्य हमादिएउच्छो१ मुखमात्रमधुरमधुरः शोकवियोगाधिव्याधिकटुमध्यः बहुनरकदुःखदारुणपरिणामोदुकरः खल्वहम्, २. हामातृके उत्सा ६. ५ ६५ For Private and Personal Use Only ना

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46