Book Title: Chandkaushiknatak
Author(s): Krishnashastri Gurjar
Publisher: Krishnashastri Gurjar

View full book text
Previous | Next

Page 43
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir पनि राजा उपसत्यनारायंचनने राजनरायनत्वचामा इनोभव पुरुषः एषमानमान्याव्यवेषमा धर्मः भगवनप्रणमामि शेव्या अपणमामि रोहिनाश्वाशनैशनेरुन्मीलयति धर्मः समाश्चासहिवत्सवपिनाधर्मेणपा लिना गतप्रत्यागने प्राणोश्चिरंपालायितुंग्रजाः२० रोहिताश्वासहसोत्याय कयमंबानकेनपुनरिम देशमानीनासि शे ब्या जादअनणोभाअधेएहि, धर्मः वत्सायंब्रह्मलोकातिथि: पिनापुरतएव रोहिताश्वः नानपरित्रायवर इत्यात्मानपान यति राजा उपसृत्यनमांश्वपाकदास्यदूषितस्माष्टमर्हसि धर्मः राजन्नलमिदानीकपणालापेनयाहि केनायोस्याब्राह्मण लेसदारोयअंडालोयत्रराज्यंचनने राजनगुह्यतत्वनोज्ञातुमेतदिव्यंचक्षःसांपतंददामि २१ करकोचपरिचारकाणांविमानं पविश्य पुरुषः आज्ञापयतुधर्मो भगवान् धर्मः इनोभव पुरुषः एषोऽस्मिधर्म:महाराजविमानमधिरुह्यदिव्येनचक्षषाविलोक्यतां यथेदंसमिति राजा यथादिशतिभगवानिनिदिव्यविमानमारुह्यरुच्यवेषमास्थायथ्याननाटयन विकपमाद विद्योपस्थानपरितोषिनेनागवताकोशिकेनसचिवेषुनोराज्यंगनिमुक्तं धर्मःराजनभवत्सत्याजिज्ञासयेनासोमानिस्तथाकतवान् नतुराज्यार्थिनयानदलंसंत्रमेण विशुद्धमालोक्यतांतदिदंसर्व राजा पुननिंनादायित्वा सस्मि नंदेविदिश्यावर्धसेकेनासनेपक्रतिकारुणिकोहिजन्माजायासखोनशिवोकिलदंपतीतो केनाममापिरवलुयोभगवान्स धर्मसेनांधुनामनसिशल्यमपेनिशांतिम् २२ धर्मः तेनह्याभिषिच्यताएथिवीराज्येवत्सोरोहिताश्वः राजा भगवन्यदादि। शसि धर्मःआसनर छत्रचामरंभंगारस पुरुषः एतसिंहासनमुपनतंदीप्तमाणिस्यचित्रचैनत्परिणतशरचंद्रबि.. भगवन्प्रणमामि आत्मनोभागधेयः, For Private and Personal Use Only

Loading...

Page Navigation
1 ... 41 42 43 44 45 46