Book Title: Chandkaushiknatak
Author(s): Krishnashastri Gurjar
Publisher: Krishnashastri Gurjar

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra चं. कौ १० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीपतेराहुर्यन्नवसंधरेतिनदहंवाराणसीप्रस्थितः ३ चिंतांनाटयित्वादीर्घनिःश्वस्यकष्टंभोः कष्टं दाराः सूनुरयंशरीरकमिदंत्याग | वशिष्टंत्रयं संप्राप्तोवधिरद्यसत्यमपरित्याज्यंमुनिः कोपनः ब्रह्मस्वोपहतंचजीवितमिदंनत्यक्तुमप्युत्सहेकिंकर्तव्यविचारमूढमन |सः सर्वभशून्यादिशः ४ अग्रतोवलोक्य सहर्ष कथमियंवाराणसी भगवनिवाराणसिनमस्ते विचिंत्यसाश्वर्य यहांच्छंतिक्षपिततमसोब्रह्मचर्येस्तपोभिः प्रव्रज्याभिः श्रुनशमदमानाशकैर्ब्रह्मनिष्ठाः तद्देहांनेकथयतिहरस्तारकंज्ञानमसि नपुनर्जन्मनेयेनजंतुः ५ अपिच विमुच्यतेजतोरिहनिबिडसंसार निगडाः शिरस्तद्वै। स्वन्यपतदिहहस्तात्पशपतेः विमुक्तस्तत्यापादभवदविमुक्तः स भगवान्नमुक्तं तेनैतत्सहदनियाक्षेत्रमसमं ६ तत्केनोपायेनमुनेरानृण्यमुपगच्छामि सचितं किंजि त्वाधनमाहरामिधनदंत्यक्तश्रियः किंजरे ज्विादैन्यमपिद्विजातिफलनक्षत्रियाः कुर्वते वाणिज्यंधनमूलमस्तिनधननिकिं चनस्याद्यमे सर्वका मपेक्षतेविधिव‍ लाक्षमः ७ तत्किंकरोमिमंदभाग्यः संप्रधार्य सहर्ष हंत २ तदहमिदानीं आत्मानमेवविकीयसत्यंरक्षाभिशाश्वतं तस्मिन्नरक्षितेनूनंलोकइयमरक्षितं - सावष्टंभं तद्यावदेववत्सरोहितान्वमनुपालयंनी दीर्घाध्वविश्रांतादेवी नागच्छतितावदेवाहंसत्वरमुपगम्यात्मनः समीहिनंसंपादयामि ऊर्ध्वमवलोक्यकथंमध्यम न्हः समारूढोभास्वान् तथाहि तपतितपनखंडस्तीक्ष्णं स्फुरन्निव कौशिको वहतिपरितस्तापपंथायथा मम मानसं इयमपि पुनश्छायादीनांदशांसमुपस्थिताहतविधिवशाद्देवीबाधोनिषीदतिभूरुहां ९ तदिदमासन्नमवधेः पर्यवसानं अथवाहरिचंद्रस्यैव हाहतोस्मि मंदभाग्य इत्यात्मानंपातयित्वा सहसोत्थाय सनिर्वेदं दुरात्मनहरिश्चंद्र हनक प्रतिश्रुतांसंमतिदक्षि For Private and Personal Use Only ना १०

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46