Book Title: Chandkaushiknatak
Author(s): Krishnashastri Gurjar
Publisher: Krishnashastri Gurjar

View full book text
Previous | Next

Page 27
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वगतं मयाधियंनेभुवनान्यमुनिसत्यंचमानत्साहिन बिमार्ति परीक्षितुंसत्यमनोस्यरातःकृनोमयाजानिपरिग्रहोयं ३१ चिरंध्यान लासाश्चर्य प्रणिधाननोप्यहं पश्यन्नस्यराजर्षेहरिश्चंदस्यतुल्यंनपश्यामि भवतु तत्सकाशमेवगच्छामि परिक्रम्य प्रकाशं अन डेसालमेअकागोहदेतुएअत्यपेद्वालके अनुचर महद्दलआतिएसवण्णागालेकादचेआडसूलपादबे धर्मः अडेनवाकिंइन मिणासणिदेण, इतिपरिकामानि राजा केनापीत्यादिपठति लक्षार्धेनेत्यादिच सर्वतोवलोक्य सरवेदं कथंमयामंदाग्येननकश्चिदर्थी हाहतोस्पीतिमूर्छितःपनति धर्मः आकर्यदृवावगनं कथमसोमहासत्वोमोहमुपगतस्तिष्ठति भवत्वेवंतावत् ससंक्रममुपगम्य प्रकाशं अंडेउत्यहिमहकेतुएमसीतागण्हएदंजधाप चिदंसवण्णं राजा सहर्षमुत्थायमो.साधोउपनीयतांदृष्यासविषाद भद्रावानर्थी धर्मः बाटाहकेतुएमथ्या अहंतवार्थी राजा नकोसवान धर्मः सच्चमसाणाधिवइगुम्म द्वाधिआडपच्चइदबहुडाणाणिउच्चंडालमहतत्तल्लेहके, राजा सावेगमपसृत्य कोशिकस्यपादयोर्निपत्यागवनमसीदप्रसीद तवैवदासतांगत्वावरमानण्यमस्तमे नदृष्टानश्रुनानेब्रह्मश्चंडालदासना ३२ कोशक: घिड्यूर्ख स्वयंदासालपस्त्रि नस्तत्वियादासेनमेकियने राजा सानुनयं भगवन्यदादिशासितत्करिष्ये कोशृण्वंतविश्वेदेवांग्यदादिशामितत्करोषि | राजाबादकरोमि को यद्येवमास्मिन्नेवाणिनिविक्रीयात्मानमयच्छ मेदक्षिणासवर्णानि राजा सवैकूव्यमात्मगर्न अहहका१ अरेसारमेयकगृहीनस्त्वयार्थपेडालकः, २ अरेनवकिमनेनश्रुनेन, असेउनिष्ठाहत्वयार्थीननगृहाणेदंयथापार्थिनसवर्ण, ४ सर्वश्मशानाधिप निर्गल्मस्थानाधिकारमत्यायिनबहुस्थाननियुक्त अंडालोहं, For Private and Personal Use Only

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46