Book Title: Chandkaushiknatak
Author(s): Krishnashastri Gurjar
Publisher: Krishnashastri Gurjar

View full book text
Previous | Next

Page 33
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नोव्याहारः अकृत्वामसारज्ञानमदत्वामृतकंबलं प्रवर्तनीयाः केनापिनश्मशानोचिनाःक्रियाः २९नदद्यपति एतनधान करणीयमिहाप्रमत्तैराज्ञाव्यतिक्रमसहा किलनास्मिाः ब्रह्मेदवायुवरुणपतिमोपियास्यानस्याप्ययंप्रतिभोतमुजोमदीयः २२ कथंकश्चिन्नव्याहरान भवत्वन्यनोव्याहरामि परिक्रम्य काकोत्रभोः नेपथ्ये अहमहं नोः राजा सावष्टंभ कथंपतिव्या हारः भवतु शब्दानुसारेणोपगम्यनिपुणमवधारयामि, कोयामनि परिक्रम्य नेपथ्याभिमुखमवलोक्यच सविस्मयं अथको यं खटांगगनस्पकतांगरागोनरास्थिभूषोज्वलरम्यकातिः कपालपाणिप्रेकरंकमोटिरामातिसाक्षादिवभूतनाथः २३ ननम्मा विशनिकापालिकवेषोधर्मः अहमहंगो: अयाचिनोपस्थितमेक्ष्यहाननिहनपंचेंद्रियनितरंगः व्यतीत्यसंसारमहाश्मशानंचरा म्यतीमत्समिदंशमशानं २४ विचिंत्य स्थानेखलुसरुद्रोसगवान्महाव्रतंचचार परुकिलायंप्रकषीकामचारिणां किंतु मेक्ष्याइने नपोइतक्रियाइतंचतत्परंसलसंसर्वमेवैतदात्माइनंनुदुर्ल २५ समंनादवलोक्य साशंकमात्मगनं मयाधियंतेमुवनान्य मूनिसत्यंचमांतत्सहिनविभर्निपरीक्षितसत्यमनोस्पराज्ञाकनोमयादेषपरिग्रहोयं २५ विचित्य साश्चर्यमात्यगनं आश्चर्य दुखिपरंपरावशोचमानस्यराजर्षेहरिश्चंद्रस्यचारनं अथवामहातरियमहात्मनां कुतःसखंवादुःसंवाकिमिवाहिजगत्यारित नियतविवेकमध्वंसाइवानसरखारवव्यातकर: मनोहनिःपुंसांजगनिजायनीकापिमहनांययादुःखंदुरवंसखमापिसरवंवा नभवनि २७ भवतुतत्सकाशमेवगच्छामिपरिक्रम्यदृश्वासलापं अयेअयमसोमहात्मा तदुपसपीमि तथारुत्वा भोःराजनासहिभाजनमूगाः राजाखागतंमहाबतचारिणोनधिकस्य कापालिका मोराजनार्थभोवयंभव Far Private and Personal Use Only

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46