Book Title: Chandkaushiknatak
Author(s): Krishnashastri Gurjar
Publisher: Krishnashastri Gurjar

View full book text
Previous | Next

Page 40
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चंकी मद्यापिनम्रियसे किमनःपरंद्रक्ष्यसीनिमूच्छनिारयति शनेरुन्मील्यदुरात्मन्हरिश्चंदहनक यदेतानिदानीमपिहतपाणानपरित्यजसि नलिमात्मघातिनोलोकादात्मानंपरित्रातुमिच्छसि धिमूर्ख वरमद्येवनिर्मज्जन्नधेतमसिदारुणे जाननेंदुरहितानपुनर्वीक्षितादृशः १३ अपिच अंधतमःक्रकचौरवपूयवीचीचंडासिपत्रवनरोरवशाल्मलीषु नेतेषुसंनिनरकेष्वपियाननास्तादुःखेनयातनयविक्कुवजेनतुल्या: १४ तदलविलंबेन भवतुभागीरथीनटोपांतेषुशोकाग्निदद्यमानमात्माननिर्वापयामि इतिमंदंपरिक्रम्य स्मृतिमभिनीय ससंत्रमं अहहमनाक्पराधीनमात्मानविस्मृतोस्मि वि|| चिंत्य सर्वेक्लव्यं कष्टंभोःकष्ट मरणान्निर्हतियांनिधन्याः स्वाधीनतनयः आत्मविक्रायणः पापाप्राणत्यागेप्यनीश्वराः १५ वेलव्यंनादायित्वा नदस्मादपिमनोरथाद्यशस्मिमंदभाग्यः कुतः दारुणस्यास्यदुःखस्यधेर्यमस्त्येवभेषजंदु वारविनिपानोयार्तुराज्ञाव्यतिक्रमः १६ सावष्टंभ तद्यावदिदानामसह्यशोकाग्निदह्यमानमात्मा विवेकचारिणासंस्तश्यभर्तुराज्ञांप्रमाणीकरोमि यतःमध्येव्यक्तमनादिविनमवशादव्यक्तमाद्यंतयोः पंचत्वंप्रकतिः किलास्यजगत स्तपंचधासंमृनं संसारार्णववीचिमंगवलयेर्योगावियोगे:समास्तन्मोहादपरंनवयिविद्वषांशोकस्ययत्कारणं १७ शेव्या संज्ञालब्धा कधएदंहदजीविदंणमंपरिचअदिनाकिंणुखुएत्थकरणिज्नं,अश्रूणिपमृज्य मोदुएदस्सिंमसाणपादवेअनान, णअंउबंधिअवावादइस, राजा दृष्वाससंघमं अहहइदमपरमापति जीवितव्यसनफलं नाकंकरोमिमंदभाग्यः विचि १ कथमेनड्नजीवितनमांपरित्यजति नकिन्नुखल्वकरणीयं भवतुएनास्मनश्मशानपादपेआत्मानमुद्दध्यव्यापादयिष्यामि, इनिपाशंरचयति, For Private and Personal Use Only

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46