Book Title: Chandkaushiknatak
Author(s): Krishnashastri Gurjar
Publisher: Krishnashastri Gurjar

View full book text
Previous | Next

Page 39
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsun Gyanmandir कटिपीवरानूनंभूपकुलांकुर:शिशरयंसाम्राज्यचिन्हांकिनः- स्मृतिमाभिनीय सर्वेकुव्यं कष्टामियनाकालेनवत्सोमेरोहिना श्वोनूनमस्यामेववयोवस्थायांवननेतदभिशंकनेमेहृदयं अथवामनिहतममंगलंवत्सस्य शेव्या सोपालंभमाकाशे अवां कोसिआकदत्थोदाणिसि, राजा सावेगं कथंभगवंतकौशिकमुपालभते सर्वथानकिंचिदिसंवदति तदलंपरपरिग्रहशंकया। शेव्येयं चिरमवलोक्य सकूरुणंकनमद्यापिसंदेहेनकुतः सावाणीकरुणाननादविकलाप्यामंदतंत्रीखनातचामीरमरोय नीलकुटिला-पर्याकुलामूर्घजाः नान्यंगानिकृशान्यमूनिसहसादुष्प्रत्यभिज्ञानिमेकांनिसेवपुराणचित्रमालिनारेवाभिरुनीयते ९ हावत्सरोहिताश्व कासिदेहिमेपतिवचनं इनिमूर्छिनः पतनि संज्ञालब्धारोहिताश्वस्यमुरयमवलोक्य अनुविद्यमानदशनांकुरस्यस्मरामिशेशवमंदभाग्यः प्रथितमंगलगुरगलकल्पितमतनुलोलजदावलिमंडितमधुपलचितमुग्धस रोरुहद्युतिमुखतदिदनविराजते १० हावत्सरोहिताश्वहातपनकुलबालप्रवालहाहरिश्चंद्रहृदयानंदनहाकुपितकोशिकदाक्षिणानृण्यप्रधानपण्य नेष्टंनदत्तनकुलोचिनानिसखान्यवाप्तानियशोनकीर्णन्यग्रोधुबीजांकुरसूपरस्यविडंबयन्वन सदिवंगनोसि ११ अपिच वत्स मूर्धाभिषेकपयसानपविधिनस्लेदाने करोनचरणावारमौलिपानः जातीधनुर्गुणकिणांकयरोनबाहूलब्धोदयःप्रतिपदिदरिवासिनष्टः १२ तत्कथामिहोपमृत्यविलपत्यादेव्याः कथयाम्यात्मानं अथवानस तमिमांतनयशौकदत्यमानांतपस्विनीखदशाविपर्ययेणापरेणोट्टायतुं आत्मानमवलोक्य दुरात्मनहरिश्चंद्रहनककथ4 भगवनकौशिककनार्थइदानीमसि, For Private and Personal Use Only

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46