Book Title: Chandkaushiknatak
Author(s): Krishnashastri Gurjar
Publisher: Krishnashastri Gurjar

View full book text
Previous | Next

Page 34
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir चं-को नसुपागताः राजा लज्जांनाटयानकापासअलंबीडया योगचक्षषोहिवयांवदिनदनांनाएवम्भवतः तथाप्येवमवस्थस्यापिनेननःसमीहिनदानेदारिन्छ तथाहि परेषामुपकारायनकथंचिन्नसाधवः कुहूमापसमासाद्यधिनीतीदुर्वनस्पतीन २नदवधत्ताभवानं राजा अवहिनोस्मि कापावेनालवनराटिकांजनपादलेपदेत्यौगनाविधिरसायनधातुवादाः तचित्यनांकन रनलोपगनाममैनेवि पटरिषयथानतिरास्क्रियते २९ तदादिश्यतांविषमत्यूहइति राजा भो साधकयोगबलाज्जानात्येव भवानस्वाधीनमिदंन्नःशरीरकंतत्स्वाम्याविरोधनःप्रयतिष्ये का. भोराजन्कुनोत्रस्वाम्यर्थविरोधः नन्दाज्ञामावसंपायंनासमीहिनंभवतः नदिनोनातिदूरेसिद्धरससन्निधानमस्ति नद्यदास्माभिरारंमणीयमान भवनापुनरिहस्थेनेवविधमत्यूह प्रतिसावधानेनभविनव्यं इनिनिक्रांतः राजा सावष्टंभसर्वन परिक्रम्य प्रोत्सरतरविमा सर्वथामनिहतोवःप्रसरः नेपथ्ये रा जनयथाआज्ञापयसि श्रेयांसिवितहाराण्यद्यविद्याः स्वयंवराः सियाकामचारिण्यास्त्वदाज्ञांकोतिवर्नेने ३० राजा स्मृत्लास हर्ष दिध्यानयोनिप्रतिपन्नमस्मदचनावगैः पियनर नतः प्रविशंनिविमानचारियोविद्याः सहसोपसृत्य राजन्हरिश्चंद्रादिश्यावसेनथाहि पश्य त्वय्यचेष्टतराजन्यकुत्योयद्दारुणोमुनिः विद्यास्त्वहिपदांमूलंगावयंसमुपस्थिताः ३१ राजा दृश्वासाश्वर्यमामगतं कथमिमास्ताभगवत्योविद्याः यासभगवतोविश्वामित्रस्यापिनीवेलपोभिरवसन्नंप्रकाशं अंजलिंवधानमास्त्रिलो कविजयिनीयोविद्याम्पः विद्याः राजन् त्वदायत्नावयंअनस्त्वंशाधिनः राजा यदिमामनुग्राह्यंभवत्योनुमन्यने नतोभगन वनकोशिकमपनिष्ठध्वं ननोनपराइमनेरात्मानसमर्थयामि विद्याः सविस्मयंपरस्परमवलोक्य राजन् एवमस्त इनिनि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46