Book Title: Chandkaushiknatak
Author(s): Krishnashastri Gurjar
Publisher: Krishnashastri Gurjar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatiran.org
Acharya Shn Kailassagarsuri Gyanmandir
चंको
पश्यसिमुखममानर्षणस्ययेषांपियानशिशवःपिशिनाशनानांतेषामापपियनमावनिनानिरश्यां २६ नाकमांचांडालमनुगच्छासि मातरमेवानुगच्छ इतिवैकुव्यंनाटयति शेच्या. अज्जउनकिममंदभाइणिअणुसोअंनोमहसिणोकजसिटिलेसि, इनिबालको गृहीत्वा परिकामानि बालक: आबुकपरि नाहिर इतिनिक्रांतः राजा चिरमवलोक्यहाहनोस्मीतिपातयत्यात्मानं नतम्प्रविश तिकौशिकः आःकथमद्याधुनापिनमेसंभृतानिदक्षिणासवर्णानि राजा श्रुत्वाससंफामंउत्यायभगवनगृह्यतांतावर्धको आकृतमनयादमनिश्रुतमवश्यंदेयंमन्यते भवान्नान्निःशेषमेवप्रयच्छ नेपथ्ये धिक्तपोधिग्वनामिदधिरज्ञानांधिग्बहुश्रुतं नीतवानसियसन्हारश्चंद्रमिमांदशां२७ कोशिका श्रुत्वासकोथं आम्केपनरमीधिशब्देनमांगहयति ऊर्ध्वमवलोक्य अन येकथममीविमानचारिणोविश्वेदेवाः क्रोधनादायित्वा कमंडलुवारिणोपस्पश्य शापजलंगृहीत्वाधिगनात्मज्ञाअरेरेक्षक्षत्रियपक्षपानिनः पंचानामपियोजन्मक्षत्रयोनो भविष्यनि तत्रापिब्राह्मणोद्रोणिःकुमारान्वोहनिष्यति २८ पुनरूलमवलो क्य सहर्षअयेकथममीमदृष्टिपानभयकंपितलोलघंटाटंकारपूरिनवियत्वलनोविमानात बलगवजांशकविदष्टकिरीटको टिप्रनष्टकुंडलमवाङ्मुखमापनि २९ राजा ऊर्ध्वमवलोक्य सभयं अहोपभावस्नपसांस्थानेखलाकश्यनिहरिश्चंदाभ गवन्नलमन्यथासंभावितेनगृह्यतामार्जिनमिदंभार्यातनयविक्रयात् शेषस्यार्थेकरिष्यामिचांडालेप्यात्मविश्यं ३० कौशिक सक्रोधकतमन नन्वशेषमेवदीयतां राजा मोःसाधवः केनापीत्यादिपठति ननःप्रविशनिचांडालवेषः सानुचरोधमः ||
१आर्यपुत्र किमामंदभाग्यामनुशोचयन्महर्षेः काशिथिलयास.
For Private and Personal Use Only

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46