Book Title: Chandkaushiknatak
Author(s): Krishnashastri Gurjar
Publisher: Krishnashastri Gurjar

View full book text
Previous | Next

Page 30
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चं.को राजा दृप्त्वा सावष्टंभ अयकथामिदंतनाहास्मशानं तथाहि विदूरादायसेर्वियतिबहशोमंडलशनेरुदंचत्युच्छाग्रस्तिमिनविन पक्षतिपुटों पनंत्येनेग्धाःशवपिशितलोलामनगुहागलल्लालाकैदस्थगितानिजचंचूभयपुटाः ७ नेपथ्येकलकल: राजा कर्णदत्वा अवलोक्यच अहोबीभत्सरोद्रनामहास्मशानस्य तथाहि इमामूर्छत्यंतःमनिरवतःकर्णकटवः शिवारादेराशेवपदहाडंबन ररवाः ज्वलंत्येतेनापस्फुटिननृकरोदीपुटदरीलसन्मासिकाताःश मिनजाटिलण्याहुतभुजः - अग्रतोवलोक्य सलाधं अहोबी मत्समपिस्टहणीयमिदंवर्नते भद्रकुणपसर्वस्वग्राहिभिप्रणयिभिःश्वश्वापदगणेर्यथेष्टमुपभुज्यमानोधन्यस्त्वमासे तथाहि मिनत्यक्ष्णोर्मुद्रांसिसिचरणोन्यस्यकरदःशिवासकोपांनेग्रसतिरसनायक्लिठिन छिनतिश्वामेंद्रप्रथयातिचराधोयविधर यथेष्टब्यापारास्वायकुणापायनश्वापदगणाः ९ अहोनिःसारनाशरीराणां तन्मध्यंतदुरसदेववदनतेलोचनेनेनुवोजानंसर्वमा मेध्यशोणितवसामांसास्थिलालामयंभीरुणामयदंत्रपास्पदमिदंविद्याविनीतात्मनांतनमूट क्रियतेस्थाविषायामिक्षद्रोभिमानग्रहः | चंडालयोरेकःअग्रतोदृवा अंडेपडवेह्मएदतगतलासहडवासिणिभअवदिचंडकच्चाइणिं, अपर ऐवंकलेस, नथाक वाणिम्महिअचंडमास्नएमहिशमहाशडामण्णगनिएकच्चाइणिगजच्चम्मवारतएलस्वसमंचंडसूडइथिए,राजा सर्वतो वलोक्य सविस्मयंअहोबीभत्सोपचारापयत्वंकात्यायन्याः तथाहिजरान्नर्माल्यादयामृतमहिषगोकंठलुटिनाःपलंबतेघंटा श्रा ॥ अरेमणवावः एनांगतरुशिरवरचासिनीभगवनींचंडकात्यायनीम्, २एवंकुर्वः ३ निर्माथतचंडमनकेमाहिषमहासरामिन्नगात्रकेकात्याय निगजचर्मवस्त्रंरक्षमाचंद्रचूडास्त्र, For Private and Personal Use Only

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46