Book Title: Chandkaushiknatak
Author(s): Krishnashastri Gurjar
Publisher: Krishnashastri Gurjar

View full book text
Previous | Next

Page 24
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir चकी गनावदनिनूनमच्छकुलं. सचिंतं नयुक्तमस्याकृतिविशेषस्येदमवस्थांतरं नत्कयाममांदशामनुप्राप्ता भवत्वेवंतावत् आयजीव ना. निनेसशिशिरसासंज्ञांददानि राजा निश्वस्यात्मगतंकथंजीवति जीवनःकिल कलत्रस्येदमवस्थानरं उपाध्या० अपिसन्नि। हिनःस्यात् शै० सासंराजानमवलोकयनि उपान् दृष्वासविस्मयंअयेकथमस्याभाचिरनिर्वर्ण्य सखेदंषस्कंधमत्ताहरदकर पीनायनझवपुयूंढोरस्कन्ननु वनरक्षाक्षमामिदं तृणंमोलोचूडामणिसमुचिनकित्विदमहोनरंवामारंभाकिमिवनविधानामन हरानि २१ उपसृत्य सावं मोमहात्मन् स्वदुःखसंविभागिममांकर्तुमहीस तत्कच्यनांकिमर्थमेवत्वयारब्धमिनि राना विचित्य सवैकुव्यमात्मगतंनयुक्तमस्यसाधोचनमन्यथा प्रकाशं मो.साधोनविस्तारस्येदानीदेशकालोननःसमासतःकथयामिश्रूयनां ब्रह्मस्वपीडितेनेदंमयामारब्धमतःपरंनमामाननिर्बधायतुमर्हसि उ० तेनहिपनिगृह्मनांमोधनं राजाकोपिधायमोः साधोपयमवर्णवत्तिरियमतिषिडास्मादिधानांनयदिमामनुकंपनीयंमन्यसेतन्मूल्यसंबंधेनदातुमर्हसि शेससंक्रमपगम्यसविनयमंजलिंबध्या'णारिहादमपठमोवगदंमज्जोआदि कामिनाअणुगेव्हसमएसाह्मदेसरणगदा,उपा० सासंमा वति लक्षायाददंहेम्नांसवयोरेवनड्नं परस्परानुरोधेनयद्युक्तंताधिीयतां २२ इनिधनमर्पयनिशे गृहीत्वासहर्षे, दिठिआअध्यावासिदपाडण्णाभारोदाणिअज्जऊत्तोताकिदत्याही उपाध्या० स्वगतंयुक्तमिदानीमनयोर्वेकव्यमवन लोकयितामितिनिर्गतमिच्छति शे महन्तअंपाडिवालेडुअज्जोजावअनउससंदि₹करेमि उपा० भवतिएषकोंडि १२ १ नाईनिमांप्रथमोपगनामार्यानिक्रमिनस्मादनगण्हीचमामेषास्मिनेशरणागना, २दिष्ट्यार्धापासनमानज्ञाभारइदानीमार्यपुत्रस्तकृतार्थास्थि, ३सहून प्रतिपाल यत्वार्यायावदार्यपत्रससंदृष्टंकसेमि. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46