Book Title: Chandkaushiknatak
Author(s): Krishnashastri Gurjar
Publisher: Krishnashastri Gurjar

View full book text
Previous | Next

Page 22
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailasagarsur Gyanmandir चको ना पश्यना लक्षणायसवर्णानामात्माविक्रीयनेमया १६ नइण्हंतुमामा गृढूंतु आकाशे किंबूथ किमर्समददारुणकर्मत्वया- प्रारब्धामिनि किमनेनानिनिधेन विचित्रः खल्वयंजीवलोकः पुनरन्यनोगत्वाकेनापीत्यादिपठित्वा आकाशकिब्रूथकानेशविन किंचनेकर्मकादृशंचनविज्ञानामिनि स्मित्वा यद्यदादिशतिस्वामीतत्करोम्यविचारिनं शासनास्खलनभनु त्यस्यपरमोगण:१७॥ आकर्ण्य किंबूथ भूरितरंमूल्यमुक्तवानसितत्पुनस्तावदभिधीयतामिनिसखेदं भोभोःसाधवःक्षत्रियावयनपुनःपुनराभिधातुं जानीमलहम्पनां पुनरन्यतोगत्वाकेनापीत्यादिपठनि नेपथ्ये अज्जरत्नमारसुअत्तारोहोहि तथासहसविभनममंदभाइणिकदुअसंपदंकादेसंविहाअपरंम्मुहदातापसीदमजेबइमस्सिंकज्जेआरोवेहि अवच्छिमोदाणिदेपणओ, राजा सवेल क्ष्यं यमागतेवदेवातन्नसंपन्नमभिलाषितं नतम्प्रविशतिबालकेनानुगम्यमानाचेकुव्यंनाटयंताशेव्यासकरुण नदेवपठित्वा मदंपरिक्रम्प किणधमंअज्जाकिणधइदोअध्यमुल्लेणसमअदासिं, बालक: अज्जामंपिकिणध(आर्याःमामापिक्राणन) राजा दीर्यमुष्यांचनिश्वस्यात्मगनं कष्टंभोःकष्टं धारासिक्ततृणाग्रबिंदुतरला.कामंनिरसाश्रियस्त्यक्तासहृदोश्रुदीनवद नानाश्वासितासात्मजाः दाराणांननयस्यविक्रयमहोदृश्वापियचेनसाकूरेणस्फुटिननमेयहृदयंवज्रेणमन्येनं १- शेष्या आन काशेकर्णदत्वा अज्जाभिणादकीदिसोसमओनि परमरिसपज्जवासणंपरोछिट्टमोअणंपरिहरिमसबकम्मकाराणति आर्यपत्रमाखलुर आत्मभरोभवतथासखसावभक्तांमामंदमाग्यांकृत्वासापनकानेसंविमागपराङ्मुखना नासीदमामेवामिन्कार्यारोपय अपश्चिम इदानीनेप्रणयः, कीपातमामार्याः कीणनअर्धमूल्येनसमयदासी, ३आर्याःकिंभणयकीदृशः समयइनि परपुरुषपर्युपासनंपरोलियमोजनंपरिहत्या सर्वकर्मकारिणीति ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46