Book Title: Chandkaushiknatak
Author(s): Krishnashastri Gurjar
Publisher: Krishnashastri Gurjar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsun
yanmandir
ईदिसोमेसमओ पुनःकर्णदत्वा किंमणधकोनुमंडामणासमयेनकिणिस्यादिति नागच्छधपसीदध किंतह्माणंइमिणापओमा णंदिअवरोदीणाणुकंपीअण्णोबाकोविसाधूमंकाणिस्सदि, ननः प्रविशत्यपाध्यायोबटुश्रवस्सकोडिन्यसत्यमेवापणेदासीन विक्रीयने बदः किंआलअंउवझ्झाओविण्णवीअदि, उपाध्यानेनहितत्रैवगच्छावः बटुः जंउबझ्झाओआणवेदि ए दुरउवझाऔएत्वेतूपाध्यायः उपाध्यायः परिक्रम्य दृश्वासाश्चर्यअहोरामणीयकंवाणिग्वीथ्याः नथाहि हेम्नामेरुवसंधरे वजलधेर्वेलेवरलारयनागे लपयोदविलमधरौध्यिस्थलीवोन्मोः इत्थंप्रार्थनमर्थिनांविदधतीदिव्यांशकोत्पल्लवासेयंकल्प लनेवकस्यविपणिलेलिंनधनेमनः १९ बुदा उवझ्झाअजाहिएसोगरुओजणसम्मदोदीसदिनाहिंनाएहोद बनिन केमि, उपस त्य अज्जाअंतरं(आर्याःअंतरमंतर) उपा-अहोनिचलवारजनसंमर्दः शेच्या सर्वेकूव्यं किणधर्मअज्जाकिणपइत्यादिपठन ति बाल: मंपीति उपा दृश्वासाश्चर्यकथामयंसाभवानि कीदृशस्लेसमयः शेष्यः परमारसेत्यादिपठान उपाध्यायःसहर्षसष्ठस्वल्वयंनेसमयः नदमनेचसमयेनास्पहहविश्राम्यतां पलीममाग्निपरिचर्यापराधीननयासम्यगृहावेक्षाक्षमानहत्यतांस वर्ण शे० सहर्षअणुगिद्दिाह्मजंअज्जोआणदि अलगृहीतास्मि यदार्यअज्ञापयनिउपा०चिरमवलोक्यसविस्मयमात्मग तं शिरोयदवयंठितंसहजरूढलज्जाननंगतंचपरिमंथरंचरणकोटिलक्ष्यदृशो वचःपरिमितंचयन्मघरमंदमंदाक्षरांनजतादियमईदृशोमेसमयः, १किंमणथकस्त्वाममुनासमयेनक्रेष्यनीति तच्छनप्रसीदनकियुष्माकमनेनपयोजनं द्विजवरोदीनजनानुकंप्यन्योचाकोपिसाधुर्मा केष्यनि, २ किमलीकमपाध्यायोचिज्ञाप्यने, ३ उपाध्याययप्रेषगुरुकोजनसंमर्दोदृश्यतेनत्रतया भवितव्यामिनिनयामि,
For Private and Personal Use Only

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46