Book Title: Chandkaushiknatak
Author(s): Krishnashastri Gurjar
Publisher: Krishnashastri Gurjar

View full book text
Previous | Next

Page 19
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir || दिदलिवावादिदेीिइमाएदुगोजुणामधेआएदुट्ठणमसीए चिठ्ठदावइधप्पवेसेपेच्छिटुंपिणपालमिएदं नाकिंणुरखुए स्या कलईसं, संपधार्य मौदइदोएसनेमविआचि द्विसंजेणपविसनहिजणेहिजम्मनलसचिंदेपडि बनेनाणणिक्कमनाणंपुणोविपच्छाअणुलग्गिस नेपथ्ये शंभोपादानमुद्राशिरसिभगवतस्तस्यताप्रसादःपुत्रधीनिर्मवान्याः श्रुतमतनुतन थानष्ठिकंतनपोमे स्नायवस्थिग्रंथिसारंनदपिवपुरिदंजर्जरत्वनिबद्धयत्सत्यंदुर्विलंध्याभवातिपरिणति:कर्मणांपाकतानां || पुरुषः सावट ओअथिजे.बएदंजइएदाएदुखणअलीएसेलाआदुलामालेहाल चंदेणहोदि, सविस्मयं केएसेमंनेदि, कएषमंबयनि नेपथ्याभिमुखमवलोक्य केहंमअवदोविसमलोअणस्सआसंणपडिचालकेभअवमिंगीइदोएबआअच्छ। |दितातालमंअवक्कमामि, इनिनिक्रांतः ततः प्रविशतिपगिरिराटि२ शंमोरित्यादिपठति,विचिंत्य कथमन्यथाराजर्षहरि द्रस्यापिदशाविपर्ययमद्यदेवोदेव्यनिवेदितवान् यस्यानतंकथयनभरितंभवस्यरोमांचभिन्नकणभस्मघनांगयष्टेः व्यापालगन नयनत्रयमाविरासीडेलच्छशांकशकलनपलश्चमॉलि: २ अघासाविहमवेक्ष्यतीतिसमंदेव्यादेवोमृगांकमोलिरापिपर्यसकएवतघावदहमपिभगवतःपूजानिय॑सज्जीवामीतिनिधांतःप्रवेशकः ततः प्रविशनिसचिंतोराजार दत्वैताहिजसन तमायवसधांप्रीत्याप्रसन्मनःस्मृत्वानाम्यनिदक्षिणांविधिवशाकुचीमानातिनां कर्तव्योनधनागमोस्यविषयेस्थानभवादिनोस्पिच्यापादिनोस्मिअनयादुर्गेयनामधेययादुष्टनगर्या तिष्ठतुतावदत्रप्रवेशः क्षिनुमपिनपारयाम्यतां ताकिंखल्वत्रकारिष्यामि, भवतुइतएकानेमू त्यानिष्ठामियेनमाविशार्जनेर्जन्मांतरसंचितेपरित्यक्तेनेषांनिक्रमनांपुनरपिपश्चादत्तलागष्यामि, आः अस्त्येवेतन यद्येतस्यांदुएनगसिरानादुराचान रोहारअंदीनभवान, ३ केभगवनोविषमलोचनस्यासन्नपरिचारकोभंगवानमांगरितएवागच्छनि नस्पात्वरितमपमामि. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46