Book Title: Chandkaushiknatak
Author(s): Krishnashastri Gurjar
Publisher: Krishnashastri Gurjar

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra चं. कौ ✓ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | भयार्त्तानां तिष्ठरेदुरात्मन्यारखंडाधमनिष्ठकएषतेमच्छन्नराक्षसस्यमायामपंचः तथाहि वासोवल्कलमक्षसूत्रवलयीपाणिर्जटा | लंशिरः कोयंवेषपरिग्रहो गुरुतपोदानस्यशांनात्मनः केयंतेशठदुर्मतेरकरुणाबीभत्सनारीवध क्रीडापातकिनीमतिजिफलंस्व| स्त्याधुनाकर्मणः १९ विश्वामित्रः संवरणंनाटयन्सक्रोधं एषप्रातधनश्रीः श्रवणकटुतरा कोशसंघट्टजन्माक्षोभादनः समाधिव्य पगमपवनोद्दीप्यमानोरुदीप्तिः लीलामासाद्यसद्यः क्षयपवनसमुडूतकल्यांनवस्त्रैलोक्यग्रासतृष्णामपनयतुममक्रोधजोजा तवेदाः २० विद्याः सहर्ष प्रियं नः प्रियंविजयतां २ महाराजहरिश्चंद्रइतिनिष्कांनाः विश्वामित्रः श्वासकोधं अयेकथमसोदुरात्मा हरिश्चंद्रास्माकंश्रेयसामंतरायः संवृत्तः निष्ठरेक्षत्रियापसदतिष्ठ कामहरिर्भवविमूढभवायचंद्रश्चंद्रार्धमोलिरथवाहरएविभूयाः विद्याप्रणाशपरिवर्धितघोरदीप्तेः क्रोधानलस्यममनेंधननांप्रयासि २१ अपिचरेमूढ कांताके लिमयोपिभूरिकरुणा| शांताप्यसोसंयमीक्रीडारूढसमाधिभंगविकटफ्लूभंगभीमाननः दृष्ट्वाकृष्टशरासनंयदकरोत्कुद्धः पिनाकीस्मरत्वामप्यद्यदृशात ||देवकुरुते क्रोधादयंकौशिकः २२ राजा ससंाममात्मगतं अयेकथंसभगवान्कौशिकीय नाव भगवत्यो विद्याः यासांसिद्ध मप्यस्यपापोंत्तरायः संवृत्तः नूनमसमीक्ष्यकारिणामयधेनैवस्फुरच्छिरवाकलापोज्वलनएवफयामाक्रांत कौ० सक्रोधं प्रार|ब्धसाधनविधानविवृत्धमन्योः शापायधावनिकरोममदक्षिणोयं जातिस्प्रन्नपिचिरायसमुझ्झितांना सव्येतरस्तममचापमुपै तिपाणि: २३ इत्युत्तिष्ठति रा० समयमुपसृत्य भगवन्नभिवादये को० कोधनाव्यति राजा पादयोर्निपत्यभगवन्मर्षय२ स्त्रीज नार्तमलापमायाबंचितस्याविजानतो मेर्क्षतुमर्हसि को दुरात्मन् किंनामाविजानतोमेक्षंतुमर्हसि अरेरेकद्रन क्लिनाम For Private and Personal Use Only ना

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46