Book Title: Chandkaushiknatak
Author(s): Krishnashastri Gurjar
Publisher: Krishnashastri Gurjar

View full book text
Previous | Next

Page 14
________________ Shri Mahavirlain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । धिरूटः सूतर सत्वरमेरयाश्वान वपुनरिदानीयास्यनि सूतस्तथालारथवेगमापिनीयमायुष्मनपश्यर जवान्जित्वा पश्चात्सततरजसम्पृष्ठमरुतःपुरोलक्ष्यासनित्वरितमनधाचन्मममनः अयंतेनिकंपध्वजपटपरा मृष्ठजलदोरथस्तांस्तान्देशा नभिपननितुल्यंत्वादिषभिः ११ राजा सविस्मयं तथाहि दिविव्यावलाड़िििजनपवन: स्पंदनहयैर्जवाटुक्रामार्जिलानाधमि वान्हायपतनः अहोदूराडूरंबजनिममाभिन्नांजनचयच्छविश्यामाकोडोदिनहतइवध्वांतानचयः १२ अमनोवलोक्य सखेर्दक थमिमामरण्यानीमतिक्रम्यसंपत्यस्लामिनदर्शनस्यपदपंक्तिरष्यनहिता भवतु अग्रतस्तावदिमांसस्निग्धामरण्यलेखांविचिनो |मि इनितथाकुर्वन् सानंदहनहंतनपोवनोपकंठेनानेनमवितव्यं नथाहि आमूलंकचिदत्रताक्वचिदपिच्छिन्नास्थलीबहिषामा नम्राकुसमोच्चयाच्चसदयाकृष्टायशारवालनाः एतेपूर्वविलूनवल्कलनयारूढव्रणा:शारिखनः सद्मश्छेदममीवदानसमिधामस्यदिनःपादपाः १३ समतादवलोक्यश्रुतिमामिनीय सकौतुकं आर्यपश्यनीपस्कंधकुहाराणेशका स्वागतन्याहरांतिघ्राणन ग्राहीहरनि हृदयंहव्यगंधासमीर: एनामृग्यासलिलमलिनोपांतसंसक्तदर्भपश्यत्योस्मान्सचकितरशोनिर्झरांमः पिबनि १४ नदलमिदानीमाश्रमोपशल्यचारिणानेनान्विष्टन सूतसंपनिगृहीतोदकान्विश्रामयाश्वान यावदहमपिधनुमत्रिसहायएवाश्र मपदंपविश्यमुनीनभिवादये अतिक्रांतान्यहणीयसमाजनानिकिलश्रेयसांपरिपंथानिभवति इतिरथावनरानाटयान सूतः यथादिशनिस्वामीनिनिक्रांतः राजा चिंतांनाटयित्वा सश्लायं अहोनिग्रंथिरमणीयतयानिरतिशयानिनपोवनवासिनांस रवानि कुनः मनःसंमोगेश्यास्पयतिनसंकल्पविरतवियोगेषुस्नेहान्दिदधातिनवानिर्ममतया अहंकारत्यागान्निजपरविभाग|| For Private and Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46