Book Title: Chaiyavandana Mahabhasam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
सिरिसंतिसूरिविरह दुर्गविगमनप्रवृत्तं जीवं धारयति धरति मूर्ति । बतो भवति भावधर्मः सो नान्यो शानधरणयोः ॥५१॥ तित्वं जेण तरिअइ, दो मह-सागराज ओयारो। जेषुचरंति लोया, सुहेण समभूमिसवेग ।। ५१८ ॥ तीर्थ येन तीर्यते द्रव्ये नदी-सागराणामवतारः । येनोत्तरन्ति लोकाः सुखेन समभूमिरूपेण ॥ ५१८ ॥ तं कह पु ददतित्थं, जम्हा नेगंतजो तर्हि तरणं । जं तेणावि पइट्ठा, बुता केहदीसंति ॥ ५१९ ॥ तत्कथं नु द्रव्यतीर्थ यस्माद् नैकान्ततस्तत्र तरणम् । यत्तेनाऽपि प्रविष्टा ब्रुडन्तः केचिद् दृश्यन्ते ॥ ५१९ ।। अचंतियं पि नो तं, पुणो पुणो तत्थ तरणसंभवत्रो । तम्हा तबियरीयं, विनेयं भावओ तित्यं ॥ ५२० ॥ आत्यन्तिकमपि नो तत् पुनः पुनस्तत्र तरणसंभवतः । तस्मात् तद्विपरीतं विज्ञेयं भावतस्तीर्थम् ॥ ५२० ॥ तरणिजे मवजलही, तित्थं तु चउधिहो समणसंघो। जे केइ महजीवा, तरणत्थी तारुआ ते उ॥ ५२१ ॥ तरणीयो भवजलपिः तीर्थ तु चतुर्विधः श्रमणसाः । ये केपि भव्यजीवास्तरणार्थिनः तारकास्ते तु ॥५२१॥ एयम्मि संपविट्ठा, तरंति संसारसायरं नियमा। तिमो पुण भवजलही, न होइ मुजो वितरियहो ॥५२२ एतस्मिन् संप्रविष्टास्तरन्ति संसारसागरं नियमात् । तीर्णः पुनर्भवजलधिन भवति भूयोऽपि तरीतन्यः५२२॥ अहवा
दोहोवसमं तव्हाइच्छेयणं मलपवाहणं पेव ।
तिहिँ अत्येहि निउत्तं, तम्हा तं दबाजो तित्यं ।।५२३॥ १. मत मारभ्य गाथात्रयम्-(५२३-५२४-५२५) आवश्यके (१.६६१०६-१०६८) गाथारूपम्-(. ४९८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192