Book Title: Chaiyavandana Mahabhasam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 172
________________ बेइयवंदणमहामास । १५० बहुमाणविसेसाओ, मंदविवेगस्स महजीवस्स । मज्यनुष्ठानम् पुबिल्लसमं करणं, मत्तिअणुट्ठाणमाइंसु ॥ ८८९ ॥ बहुमानविशेषाद् मन्दविवेकस्य भव्यजीवस्य । पौर्वात्यसमं करणं मक्यनुष्ठानमाहुः ।। ८८९ ॥ तुलं पि पालणाई, जाया जणणीण पीइ-भत्तिगयं । पीई-मत्तिसु(जु)याणं, भेओ नेओ तहेहं पि ॥८९०॥ तुल्यमपि पालनादि जाया-जनन्योः प्रीति-भक्तिगतम् । प्रीति-भक्तियुतयोः भेदो शेयस्तयेहाऽपि ॥ ८९० ॥ जो पुण जिणगुणचेईसुत्तविहाणेण वंदणं कुणइ । वचनानुष्टानम् वयणाणुढाणमिणं, चरित्तिणो होइ नियमेण ॥८९१॥ यः पुनर्जिनगुणचैत्येपूक्त (चैत्यसूत्र)विधानेन वन्दनां करोति । वचनानुष्ठानमिदं चारित्रिणो भवति नियमेन ॥ ८९१ ॥ जं पुण अन्भासरसा, मुयं विणा कुणइ फलनिरासंमो । असहानुष्ठानम् तमसंगाणुट्ठाणं, विनेयं निउणदंसीहि ।। ८९२ ॥ यन् पुनरभ्यासरसान् श्रुतं विना करोनि फलनिराशंसः । तदसङ्गानुष्ठानं विज्ञेयं निपुणदर्शिभिः ॥ ८९२ ॥ कुंभारचकभमणं, पढमं दंडा तो वि तयभावे । वयणा-संगाणुट्ठाणभेयकहणे इमं नायं ॥ ८९३ ।। कुम्भकारचक्रभ्रमणं प्रथमं दण्डात् ततोऽपि तदभावे । वचना-ऽसङ्गानुष्ठानभेदकथने इदं ज्ञातम् ॥ ८९३ ॥ पढमं भावलवाओ, पायं बालाइयाण संभवइ । तचो वि उचरुत्तरसंपत्ती नियमओ होइ ॥ ८९४ ॥ प्रथमं भावलवान् प्रायः बालादिकानां संभवति । ततोऽपि उत्तरोत्तरसंप्राप्तिर्नियमतो भवति ।। ८९४ ॥ तम्हा चउविहं पि हु, नेयमिणं पढमरूवगसमागं । बम्हा मुणीहि सई, परमपयनिबंधणं भणियं ॥८९५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192