Book Title: Chaiyavandana Mahabhasam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 151
________________ ૨૮ अथवा - सिरिस ति सूरिविरहअं भक्तिर्नेमिजिनेन्द्रे भवति प्रसिद्धिः तथा सुतीर्थस्य । कल्याणकत्रिकपूजासंपादनमेतद् गाथया । ७६७ ।। सुकममणुमोहअवं, पुणो पुणो साणुबंधफलहेऊ । इय वंदिय देवाणं, जो अणुकित्तणं कुणइ || ७६८ ॥ सुकृतमनुमोदितव्यं पुनः पुनः सानुबन्धफलहेतु । इति वन्दित्वा देवेभ्यो भूयोऽनुकीर्तनं करोति ॥ ७६८॥ "चत्तारि अट्ठ दस दो य वंदिया" गाहा, सूत्रम् ॥ " चत्वारः अष्ट दश द्वौ च वन्दिताः” गाथा, सूत्रम् । चत्तारिगाथार्थः चउरो उसभजिणाओ, अट्ठ य सुमईजिणाओ आरम्भ । विमलजिणाओ दस दो, अ वंदिया पास-वीरजिणा ७६९ चत्वार ऋषभजिनाद अष्टौ च सुमतिजिनादारभ्य । विमलजिनाहश द्वौ च वन्दितौ पार्श्व वीरजिनौ ॥७६९ ॥ सबै वि जिणवरा ते, चउवीसं भरहखेत्तसंभूया । परमट्ठनिट्ठियट्ठा, कयकिच्चा नोवयारेणं ।। ७७० ॥ सर्वेऽपि जनबरास्ते चतुर्विंशतिर्भरतक्षेत्रसंभूताः । परमार्थनिष्ठितार्थाः : कृतकृत्या नोपचारेण ।। ७७० ।। एवं बहुप्पयारा, सिद्धा स वि दिंतु मे सिद्धिं । आहन्नयपामन्ना, वक्खायं गाहदुगमेयं ॥ ७७१ ॥ एवं बहुप्रकाराः सिद्धाः सर्वेऽपि ददतु मम सिद्धिम् । आचीर्णकप्रामाण्याद् व्याख्यातं गाथाद्विकमेतत् ॥ ७७१॥ किमेतत् सुताऽभणियं ति न सं-गयं ति एयं न जुज्जए वोत्तुं । सूत्रोक्तम् ? सन्भावबुद्धिजणगं, सवं सुत्ते भणियमेव ॥ ७७२ ॥ १. पूर्णमूलम् Jain Education International चचारि अट्ठ दस दो य, वंदिआ जिनवरा चउम्वीसं ॥ परमट्ठनिट्ठिअट्ठा, सिद्धा सिद्धि मम दिसंतु ॥ ५ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192