SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ૨૮ अथवा - सिरिस ति सूरिविरहअं भक्तिर्नेमिजिनेन्द्रे भवति प्रसिद्धिः तथा सुतीर्थस्य । कल्याणकत्रिकपूजासंपादनमेतद् गाथया । ७६७ ।। सुकममणुमोहअवं, पुणो पुणो साणुबंधफलहेऊ । इय वंदिय देवाणं, जो अणुकित्तणं कुणइ || ७६८ ॥ सुकृतमनुमोदितव्यं पुनः पुनः सानुबन्धफलहेतु । इति वन्दित्वा देवेभ्यो भूयोऽनुकीर्तनं करोति ॥ ७६८॥ "चत्तारि अट्ठ दस दो य वंदिया" गाहा, सूत्रम् ॥ " चत्वारः अष्ट दश द्वौ च वन्दिताः” गाथा, सूत्रम् । चत्तारिगाथार्थः चउरो उसभजिणाओ, अट्ठ य सुमईजिणाओ आरम्भ । विमलजिणाओ दस दो, अ वंदिया पास-वीरजिणा ७६९ चत्वार ऋषभजिनाद अष्टौ च सुमतिजिनादारभ्य । विमलजिनाहश द्वौ च वन्दितौ पार्श्व वीरजिनौ ॥७६९ ॥ सबै वि जिणवरा ते, चउवीसं भरहखेत्तसंभूया । परमट्ठनिट्ठियट्ठा, कयकिच्चा नोवयारेणं ।। ७७० ॥ सर्वेऽपि जनबरास्ते चतुर्विंशतिर्भरतक्षेत्रसंभूताः । परमार्थनिष्ठितार्थाः : कृतकृत्या नोपचारेण ।। ७७० ।। एवं बहुप्पयारा, सिद्धा स वि दिंतु मे सिद्धिं । आहन्नयपामन्ना, वक्खायं गाहदुगमेयं ॥ ७७१ ॥ एवं बहुप्रकाराः सिद्धाः सर्वेऽपि ददतु मम सिद्धिम् । आचीर्णकप्रामाण्याद् व्याख्यातं गाथाद्विकमेतत् ॥ ७७१॥ किमेतत् सुताऽभणियं ति न सं-गयं ति एयं न जुज्जए वोत्तुं । सूत्रोक्तम् ? सन्भावबुद्धिजणगं, सवं सुत्ते भणियमेव ॥ ७७२ ॥ १. पूर्णमूलम् Jain Education International चचारि अट्ठ दस दो य, वंदिआ जिनवरा चउम्वीसं ॥ परमट्ठनिट्ठिअट्ठा, सिद्धा सिद्धि मम दिसंतु ॥ ५ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002734
Book TitleChaiyavandana Mahabhasam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year1986
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy