Book Title: Chaiyavandana Mahabhasam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 163
________________ सिरिसविसरिविराज सासवेनाऽनेन एवाहिलानि बने। साल पमनने एतत्सालु प्रयोजन मषितम् ॥३०॥ बसोय मावसारं, मणिऊर्म छोमवंदणे विहिणा। साहुग पणिहाणं, करेइ एयाएँ गाहाए ॥ ८३८ ॥ बतम भावसारं मणिवा सोमवन्दनं विधिना । साधुगवं प्रणिधानं करोति एतया गावया ॥ ८३८॥ साधुगतप्रति जावंत केह साहू, भरहे-रवय(ए)महाविदेहे य । सवेसितेसिपणओ,तिविहेण तिदंडविरयाणं८३९ यावन्तः केऽपि साधवो भरते-रवते महाविदेहे ।। सर्वेषां तेषां प्रणतः त्रिविधेन त्रिदण्डविरतानाम् ।।८३९॥ तत्तो अतित्तचित्तो, जिणेंदगुणवणेण सुजो वि। सुकइनिबद्धं सुद्ध, थयं च योत्तं च वेज्जरइ ।। ८४०॥ ततोऽप्तचित्तो जिनेन्द्रगुणवर्णनेन भूयोऽपि । सुकविनिबद्धं शुद्धं स्तवं च खोत्रं च कथयति ॥८४०॥ खना,स्तोत्रम्, सकयभासाबद्धो, गंभीरत्यो थओ ति विक्खाओ। पाययमासाबदं, थोत्रं चिविहेहि छंदेहि ॥ ८४१ ॥ संस्कृतभाषाबद्धो गम्भीरावः स्तव इति विख्यातः । प्राकृतभाषाबद्धं स्तोत्रं विविधैश्छन्दोमिः ॥ ८४१ ॥ गंभीरमडुरषोसं, तह वह थोचाइयं मणेजाह । जह जायइ संवेगं, सुणमाणाणं परेसि पि ॥८४२॥ गम्भीरमधुरपोषं तथा तथा खोत्रादिकं भणेत । यथा जायते संवेगः शृण्वतां परेषामपि ॥ ८१२॥ विविहमहाकहरइओ, वमिअंतो विचितउत्तीहिं। कस्स न हरेह हियर्य, तित्थंकरगुणगणो गुरुओ॥८४३॥ १." पे रबर-पजर-" इसादि ॥ ८-४-२ ॥ हैमप्राइतव्याकरणस्वाद 'बबरह'-कपयति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192