Book Title: Chaiyavandana Mahabhasam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 164
________________ चहापदणमहामास । विविधमहापविरचितो वर्षमानो विचित्रोचिनिः। कलन हरति हदयं वीर्यकरगुणगलो गुहका ॥ १३॥ मचिमरनिम्मरमणो, बंदिचा सबजगइकिंवाई। मूलपडिमाइ पुरजो, पुणो वि सकत्वयं पढाइ ॥८४४॥ मक्किमरनिर्मरमना बन्दित्वा सर्वजगतीबिम्बानि । मूलप्रतिमायाः पुरतः पुनरपि शकस्तवं पठति ॥ ८४४ ॥ चीवंदणकयकियो, पमोयरोमंचचचियसरीरो। फसप्रार्थनम. सकथएणं बंदिय, अहिमयफलपत्यणं कुणइ ।।८४५|| चैत्यबन्दनकृतकृत्यः प्रमोदरोमाधचर्चितशरीरः । शकतवेन वन्दित्वा अमिमतफलप्रार्थनां करोति ॥८४५।। दुक्खक्खय कम्मक्खय समाहिमरणं च बोहित लाभो या संपजउ मह एयं,तुह नाह! पणामकरणणं॥८४६॥ दुःखक्षयः कर्मक्षयः समाधिमरणं च बोधिलाभश्च । संपद्यतां ममैतत्तव नाथ ! प्रणामकरणेन ॥ ८४६ ॥ अहवाजय वीयराय! जगगुरु! होउ ममं तुह पभावओ भयवं। भवनिव्वेओ मग्गाणुसारिया इट्ठफलसिद्धी ८४७ अथवाजय वीतराग! जगद्गुरो! भवतु मम तव प्रभावतो भगवन् । भवनिर्वेदो मार्गानुसारिता इष्टफलसिद्धिः ॥ ८४७॥ लोगविरुद्धच्चाओ, गुरुजणपूया परत्यकरणं च । मुहगुरुजोगोतव्वयणसेवणा आभवमखंडा ८४८ लोकविरुद्धत्यागो गुरुजनपूजा परार्यकरणं च । शुमगुरुयोगस्तद्वचनसेवना आमवमखण्डा ।। ८४८॥ १. एतद् गावावगं (८ -४४८)चतुर्षे पश्चाशके (३३-३४) गावारूपम् पशाशके (पु. ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192